________________
३६४
काव्यमाला।
भ्रातृस्नेहात्कृतान्तस्य दंष्ट्राविव शितीकृतैः । शरैः सेनां जयाशां च पार्थानां चिच्छिदेऽर्कजः ॥ १३ ॥ रत्नचित्रमहाचापः सेन्द्रचाप इवाचलः । कृष्णेरितो महाकायस्ततस्तं भैमिराद्रवत् ॥ १४ ॥ ज्वालाभिर्जाठरोदग्रसप्तार्चिातजन्मभिः । दृड्नासाकर्णवक्रेभ्यो निर्यन्तीभिर्भयंकरः ॥ ५५ ॥ स्फारस्फुलिङ्गभृत्पिङ्गश्मश्रुभ्रूमूर्धजोच्चयः । दावानलप्रदीप्ताग्रशृङ्गशैल इवोच्चकैः ॥ ५६ ॥ मूत्यैव संहरन्भीरूशूरान्दृष्टयैव पातयन् । क्ष्वेडयैव क्षिपन्वीरान्स कर्ण सायकैः प्यधात् ॥ १७ ॥
(त्रिभिर्विशेषकम् ) ततः प्रतोलितुल्यास्यस्तुङ्गदी| निशाचरः । कर्णमन्तरयामास प्राकारवदलम्बुषः ॥ १८ ॥ ततो घटोत्कचः प्रेक्ष्य जटासुरसुतं पुरः । चतुर्हस्तशतीमात्ररथस्थस्तमयोधयत् ॥ ५९॥ स्फूर्जद्भुजौ महाकायौ दावग्रावद्रुवृष्टिभिः । मायिनौ तावयुध्येतां प्रेवत्यक्षौ नगाविव ॥ ६० ॥ रथाद्रथमथाप्लुत्य भैमिदृढमपीडयत् । भुजौ रसारसादीदृग्युद्धबन्धुमलम्बुषम् ॥ ६१ ॥ पीडितायास्तदङ्गोळः श्रोत्रेभ्यो मारुतैः सह । तेजोम्बुखगुणैः कीलारक्तशब्दैविनिर्गतम् ॥ ६२ ॥ भैमिस्तन्मौलिमुन्मूल्य गत्वा दुर्योधनं जगौ । इत्थं कर्णशिरोऽप्याशु दर्शयाम्येष दृश्यताम् ॥ १३ ॥ इत्युक्त्वा कर्णमेत्यातित्वरा स्फूत्कारभीषणः ।
अपूरयच्छरस्तम्भैः स्तम्भैरिव महारवः ॥ ६४ ॥ १. 'दलंबलः' ख-ग. २. 'द्वावुअमिषुदृष्टिभिः' ग. ३. 'मलंबपम्' ख; 'मलं बलम्' ग. ४. 'महारथः' क-ग.