________________
७द्रोणपर्व-४सर्गः] बालभारतम् ।
३६३ धार्मिस्तु भीमबीभत्सुपारिपार्थद्वयान्वितः।। कौरवेन्द्रबलत्रासनाटकैकनटोऽभवत् ॥ ४१ ॥ मदावलिप्तमालानस्तम्भं संरम्भकुम्भिनः । सात्यकिर्मत्तदन्तीव सोमदत्तमपातयत् ॥ ४२ ॥ संहरन्ती प्रजाः पार्थद्रोणदिव्यास्त्रदीपिताः । सा रात्रिः क्षुद्ररुद्राग्निः कालरात्रिरिवोदभूत् ॥ ४३ ॥ पक्षद्वयाशुगरदैः पत्रपूंगकचूर्णिनि । यमस्यास्ये रणे रक्तं ताम्बूलाम्बुवदाबभौ ॥ ४४ ॥ घोरे तमसि वीरेन्द्रा बभुपैः समीपगैः । कर्णोत्थैरन्तराध्मात्तक्रोधवयङ्कुरैरिव ॥ ४५ ॥ तमोऽपि विद्धं शूराणां बाणैः शोणितनिझराः । दधौ क्षतततीरुद्यद्दीप्तिदीपावलिच्छलात् ॥ ४६ ॥ रणातिरेके वीराणां श्यामाभिर्भल्लिभिस्ततः । क्षणात्तमश्चपेटाभिरिवापात्यन्त दीपकाः ॥ ४७ ॥ दैत्यात्मानं कुरुपति देवात्मा धर्मजः स्वयम् । निशाबलिष्ठमपि यज्जिगायाभूत्तदद्भुतम् ॥ १८ ॥ प्रजाः कवलयन्को ग्रासस्थं नकुलानुजम् । कृती मातृवचः स्मृत्वा विप्रं ताशें इवामुचत् ॥ ४९ ॥ रथी तटस्थशौर्यश्रीस्पर्शेच्छुः क्रतुजोष्कृत । .. द्रुमत्सेनादिभूपालकपालैः स्थपुटां भुवम् ॥ ५० ॥ आच्छादि द्रोणकर्णाभ्यां क्षितिः क्षितिभुजां मुखैः । लोकान्तरं वद्भिस्तैर्वियुक्ता वारिजैरिव ॥ ११ ॥ धृष्टद्युम्नादिवीरेन्द्रविद्रावणभवं यशः।
कर्णे चन्द्रयति लानमाननाजैविरोधिनाम् ॥ १२ ॥ १. 'पूगैक' ग. २. 'तत्ताम्बूलवदा' ख; 'ताम्बूलाम्बु तदा' क-ग. ३. 'श्छलात्' क-ग. ४. 'चित्र' ख. ५. 'जोषकृतू' क. ६. 'म्लानमानाब्जैश्च' क.