________________
३३६
काव्यमाला ।
व्यक्तकङ्कटरथायुधकेतुर्मृत्युहेतुरिह जेतुमशक्यः । सासुरैरपि सुरैः सुरभर्तुः पौत्र एष कृतयुद्धविशेषः ॥ १९ ॥ तद्रथास्त्रकवचप्रचयोऽस्य छिद्यते यदि कथं च न शक्यम् । इत्युदीर्य गुरुरुद्गुणचापः काष्णिमभ्यचलदर्कसुतेन ॥ ६० ॥ उन्महाः सह महारथसार्थैराद्रवन्तममुमैन्द्रितनूजः । कोपपातितकृतान्तकदंष्ट्रानिष्ठुरैर्व्यमुखयद्विशिखौघैः ॥ ६१ ॥ कोपिनः फणिशिशोरिव तस्योन्मुच्य नेत्रपथमेत्य च पार्श्वम् । स्यन्दनं हृदि कभूः कृपवीरः सारथिं धनुरथार्किरकृन्तत् ॥ ६२ ॥ हेमचर्मकरवालकरोऽयं चूर्णयन्परबलान्यथ काष्णिः । तिग्मदीधितितमिस्रविराजत्पक्षयुग्म इव मेरुरचालीत् ॥ ६३ ॥ भस्मयन्भटमहीरुहचक्रं चूर्णयत्करिगिरिप्रकरं च ।
उत्पपात च पपात च विद्युद्दण्डचण्डचरितः परितोऽसौ ॥ ६४ ॥ उत्पतन्नुपरि नाकिकुलानां न्यक्पतन्नव निपालकुलानाम् । नामयन्नव निमंहिनिपातैर्भोगिनामपि स भीतिकरोऽभूत् ॥ ६९ ॥ साहसेषु यदहासि महासिच्छेदनेऽप्युदितमौक्तिकदन्तैः । तद्यलासि हृदि दिव्यवधूनां धूतकालिमभैरैरिव कुम्भैः ॥ ६६ ॥ द्रोणबाणपरिखण्डितखङ्गश्चक्रपाणिरिव चक्रमुदस्य । द्विट्कुलं दनुभुवामवतारं दारयन्नयमनूयत देवैः ॥ ६७ ॥ आकुलैर्नृपकुलैरिह चक्रे खण्डितेऽपि तिलशः किल शस्त्रैः । तैर्गदाधर इवात्तगदोऽयं भीप्रणश्यदसुभिर्भृशमैक्षि ॥ ६८ ॥ स कालसेनं शकुनेः कनिष्ठं तदङ्गनान्सप्त च सप्ततिं च । नृपान्दश ब्रह्मवशातिजातीञ्जघान कैकेयरथप्रमाथी ॥ ६९ ॥ गदाविभिन्नद्विपचक्रवालकीलाललीलास्तरिपुप्रतापम् । तमभ्यधावद्रथभङ्गकोपाद्दौःशासनिर्मल गैदास्त्रहस्तः ॥ ७० ॥
१. ‘आसुरै' क. २. ‘तेऽत्र' ग. ३. 'पक्ष्म' ख ग ४. 'भिजाती' ख. ५. 'तदा गदात्रः' ख-ग्.