SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ७द्रोणपर्व-२सर्गः] द्राणपत-रसगः बालभारतम् । पदोत्थधूलीतिमिराग्निकीटैः परिज्वलच्छौर्यशिखिस्फुलिङ्गैः। मिथोगदापातलसत्कृशानुकणैर्नभोवद्म विभूषयन्तौ ॥ ७१ ॥ चिरं चरन्तौ समराब्धिमध्यावर्तप्रसक्ताविव मण्डलानि । मिथोभिघातादभिपेततुस्तौ नवोढयोदृक्प्रसराविवोाम् ॥७२॥(युग्मम्) अथाभिमन्युं पतितं जघान क्रूराशया कौरवराजसेना । तीव्रास्त्रपातेन सुखप्रसुप्तं पतिं कुरक्तेव विलोलनेत्रा ॥ ७३ ॥ उत्थाय दौःशासनिना च तस्य धिग्धिक्कृतो मूर्ध्नि गैदाभिघातः । तेने तदङ्गेन तदास्रवृष्टिः साकं सुरस्त्रीजललोचनेन ॥ ७४ ॥ विरथो रथिभिः क्षत्रयोधी कुक्षत्रयोधिभिः । एकोऽनेकैः शिशुः प्रौढैर्जनेऽभूदिति खे ध्वनिः ॥ ७९ ॥ पुनरुत्थितिभीत्यैनं शङ्कमानैः क्रमात्पृथुः । अतन्यत तदा सिंहनादः कुरुमहारथैः ॥ ७६ ॥ ततो व्रजद्भिः कुरुवीरवृन्दैविद्राव्यमाणेषु पृथासुतेषु । प्रतापमित्रे पतितेऽभिमन्यौ ययौ जलायेव पयोधिमर्कः ॥ ७७ ॥ जातेऽवहारे चलितः कलितारिक्षयोऽर्जुनः । इष्टनाशं वैमनस्याच्छङ्कमानोऽविशञ्चमूम् ॥ ७८ ॥ शोकातुरान्स चतुरोऽपि निरूप्य बन्धू नूचेऽधुनापि न सुतः स्पृशति क्रमौ मे। तत्कि छलेन रिपुभिः स हतोऽद्य चक्र___ व्यूहं विशन्नकुशलः खलु निर्गमेऽस्य ॥ ७९ ॥ श्रुतेऽथ सुतवृत्तान्ते मूर्छितं तं जगौ हरिः । मा वीरं शोच रोचिष्णुचरितं दिव्यतां गतम् ॥ ८० ॥ उत्थाय लब्धसंज्ञोऽथ पार्थः प्राह व पुत्रकः । स्वप्नचिन्तामणिमिव द्रक्ष्यामि त्वन्मुखं पुनः ॥ ८१॥ भीमाद्यैरेभिरुग्रास्त्रैरपि त्रातोऽसि नो तदा।। क वा दन्तिभिरुद्दन्तैर्धियेतादिशिरः पतत् ॥ ८२ ॥ १. 'वित' ग. २. 'पदा' क. ३. 'रुत्तिष्ठतीत्येनं' क. ४. 'उल्लालयन्विसंज्ञो' ख. ४३
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy