________________
७द्रोणपर्व-२सर्गः) बालभारतम् ।
अङ्गराजपृतना नृपतीनां रक्तकुङ्कुमरसैः स्नपिता च । पूजिता च मुखपद्मकदम्बैख्यम्बकाङ्गमिति तेन तदा भूः ॥ ४७ ॥ क्षुण्णभोजनृपकुंजरकेतुः क्षमापनिर्जितसुशासनसूनुः । भग्नमद्रपरथो भृशमस्नादेष खिन्न इव कीर्तिपयोधौ ॥ ४८ ॥ मेघवेगविधुकेतुसुवर्चः शौर्यशत्रुजयभूपतिहत्रा । तेन सौबलबलक्षयकै; त्रासितः शकुनिरस्त्रधुताङ्गः ॥ ४९ ॥ इत्यमुत्र शरसंहतिपातैः संहरत्यहह मुक्तकचानाम् । हीति हेति हहहेति च शब्दांस्त्रस्यतामुदभवन्सुभटानाम् ॥ १० ॥ इत्यवेक्ष्य जगत्रयशूरः सूरसूनुरपि दूरितयुद्धः । द्रोणमेत्य स विदधौ गिरमुग्रश्वासखण्डितपदौघविवेकम् ॥ ११ ॥ विक्रमव्यतिकरैः शतमन्युस्फारमन्युरभिमन्युभटेन्द्रः । तात कातरयति प्रधनाग्रे योद्भुमीयुषि यमेऽपि यमोऽस्मान् ॥ १२ ॥ नेह कुण्डलितधन्वनि बाणाः कृष्टिसंधितविमुक्तिषु हृष्टाः । वैरिरक्तरसनव्यसनेन प्रोत्थिताः स्वयमिवाशु निषङ्गात् ॥ १३ ॥ संगरे स यमदेवनिकेतं कर्तुमारभत किं विदधे यत् । अश्वपीठगजपीठ पीठश्रीकृतेऽश्वगजनृव्रजपातम् ॥ १४ ॥ मृत्युरेष यम एष युगान्तारम्भ एष इति दूरगतानाम् । संप्रति क्षितिभुजां युधि धावबन्धुपालनकृतां तुमुलोऽभूत् ॥ ५५ ॥ पूरितं खलु दृढप्रहतीनां कौतुकं न करिवीरकुलैस्तैः । तजवेन ययुरस्य दिगन्तान्पत्रिणो दिगिभदिक्पतिलोलाः ॥ १६ ॥ तहले समुदितः क्षयरोगो युज्यते न तदुपेक्षितुमेषः ।
खैरमेतदुपशान्तिभराय सृज्यतां सपदि कश्चिदुपायः ॥ १७ ॥ इत्युदीतगिरि तत्र गुरुर्गामुज्जगार ननु सैष कुमारः । तातमातुलसमः समरान्तस्तक्षति क्षणलवेन 'बलं नः ॥५८॥ १. क्षितेरष्टमूर्तिमूर्त्यन्तर्गतत्वात्. २. 'तदाभूत्' ग. ३. 'कर्ता' क. ४. 'रस्त्रधुरागः' क; 'रस्त्रिधुताङ्गः' ख. ५. 'विवेकाम्' ख-ग. ६. रथाङ्ग' ग. ७. 'लोभाः' क. ८. 'त्वद्वले' ख.. 'प्रार्थ्यतां' ख; 'प्रथ्यतां' ग. १०. 'बलेन' ख-ग.