________________
३०४
काव्यमाला ।
भीष्मस्य विशिखानेव छिन्दन्भिन्दम्पराशरैः। गुरोभक्ति च शक्तिं च दर्शयामास वासविः ॥ ४५ ॥ ततस्त्रसद्भयो भीष्मः कृष्णौ नाराचपञ्जरे । निनाय निजशौर्यश्रीजयश्रीकेलि कीरताम् ॥ ४६ ॥ कृष्णौ विबभतुर्भीष्मप्रहारक्षतजोक्षितौ । कालीकटाक्षकपिशप्रभौ कालभुजाविव ॥ ४७ ॥ गाङ्गेयवसुमुक्तानां सायकानां समागमे । तदासीत्पाण्डवी सेना गणिकेव पराङ्मुखी ॥ ४८ ॥ शिथिलं युध्यमानेऽथ फाल्गुने गुरुगौरवात् । . सुघोरैर्भीष्मनिर्घातैः साक्रन्दे चाखिले बले ॥ ४९ ॥ स्वार्थसार्थच्छिदे पार्थपट्टबन्धमथो युधि । यदेवं दीप्तमुद्भान्तं न वृद्धं विनिषेधसि ॥ ५० ॥ अद्य हन्म्यहमेवामुं किं त्वयेत्युद्गमद्वचाः । चण्डांशुचक्रचण्डांशुचक्रज्वालाज्वलन्नभाः ॥ ११ ॥ दृष्टः कष्टं वलद्रीवैस्त्रसद्भिस्त्रिदशैरपि । रथाग्रादुगवेगश्रीरुत्ततार क्रुधा हरिः ॥ १२ ॥
(चतुर्भिः कालापकम्) तं प्रेक्ष्यायान्तमभ्रान्तः स्मेरो हृष्यन्प्रसन्नदृक् । रोमाञ्ची चञ्चयंश्चापमाचष्ट वसुरष्टमः ॥ १३ ॥ एह्येहि नाथ मुक्ति मे द्राग्दत्तां त्वत्सुदर्शनम् । मूढाश्चिरं तपःकष्टं सेवन्ते दर्शनान्तरम् ॥ ५४ ॥ द्रुतमुक्तिकृते कैश्चिन्नाथ पूज्योऽपि कोप्यसे ।
धन्योऽहमपकर्तासिन्किचित्प्रकुपितोऽसि च ॥ १५ ॥ १. गङ्गासूनुवस्ववतारभीष्मप्रक्षिप्तानां बाणानां, सुवर्णद्रव्यरहितानां श्लेषे शसयोरभेदाच्छायकानां विटानाम् इत्यर्थः. २. 'पदबन्ध' ग. ३. 'खण्डांशु' क. ४. 'कथं ग. ५. 'स्मि किंचिच्च कुपितो' ग.