________________
६भीष्मपर्व-२सर्यः] बालभारतम् ।
प्रविष्टौ कुरुसैन्येषु द्रुतं भीमघटोत्कचौ । भक्षेषु सममेव द्वौ बालकस्य कराविव ॥ ३३ ॥ तच्चापयोः शरासारैौ मुहुर्मुमुहुर्भटाः । कटाक्षर्लक्षितास्तीक्ष्णैः कालरात्रिदृशोरिव ॥ ३४ ॥ रिपुराजशरश्रेणिस्तयोरुपरि निष्फला। पपात जलभृदृष्टिरूपरार्णवयोरिव ॥ ३५ ॥ भीमसेनपृषत्केन हृदयान्तःप्रवेशिना । मूर्छा कौरवभूभर्तुर्मृतिदूतीव योजिता ॥ ३६ ॥ तस्मिन्मूर्छाभृति हेते सूतेन रथशायिनि । कृष्णायैस्तद्बलं चक्रे विभ्रशं विशरारुभिः ॥ ३७ ॥ द्रुतमाहितमोहेन नृपेणोत्साहितस्ततः । पालिं वीररसस्येव भीष्मः कृष्टं धनुर्दधौ ॥ ३८ ॥ मुहुर्धन्व धुनीसूनोः शरापातैनतोन्नतम् । भटालिचर्वणव्यग्रयमचक्राममैक्ष्यत् ॥ ३९ ॥ एकैककङ्कपत्रास्तस्त्रत्रीभरुधिरार्णवे। सपार्थरथपत्त्यश्वं निमज्जयितुमुद्यतः ॥ ४० ॥ विश्वेषामीश भीष्मस्य विशिखोर्मिषु मज्जताम् । न किं भवार्णवोत्तारपोत पोतत्वमेषि नः ॥ ४१ ॥ इत्युपालभ्यमानोऽन्तरनन्यगतिकैर्नृपैः । विभुर्भीष्मरथस्याग्रे निनाय रथमार्जुनम् ॥ ४२ ॥ (युग्मम्) प्रसरन्भीष्मदावाग्निर्वाणकीलाचयोऽग्रतः । चण्डैः पाण्डवकाण्डानां वातैरिव निवर्तितः ।। ४३ ॥ रिपुच्छेदोच्छलहाणचापचक्रे किरीटिनः ।
प्राकार इव संलीनं पाण्डुसैनिकजीवितैः ॥ ४४ ॥ १. 'समये बद्धौ' ख. 'सममाबद्धौ' ग. २. 'हते' ख. ३. 'शासती' क. ४. 'विशरारुशरारुभिः' क-ख. ५. 'द्रुतमो' का 'हृतमो' ख. ६. 'एकैकं कङ्कपत्रैस्तैस्त्रित्रिभी
रुधि 'क.