________________
उद्योगपर्व-३सर्गः] बालभारतम् ।
२७५ अवाप्य दैन्यं खलु सैन्यभारतश्चिरान्निरस्ता फणिकूर्मसूकरैः। .. महीयसां मूर्ध्नि मही महीभृतां समारुरोह च्छलतो रजस्ततेः ॥ १६ ॥ तटेषु खातेषु तुरङ्गरङ्गणैरुपर्युपेतेषु रजश्चयेषु च । स्फुटीभवन्मूलविवृद्धमौलयो गणा गिरीणां त्रिगुणोन्नता बभुः ॥१७॥ बलाभिषङ्गादधिकाधिकोत्थितै रजोभिरुच्चैर्दिवि सान्द्रतां गतैः । रवेरवष्टब्धखुरास्तुरंगमाश्चिरं महीचारसुखं सिषेविरे ॥ १८ ॥ प्रपूरितानां परितो बलोद्धतै रजोभिरास्कन्धतलं महीरुहाम् । समुन्नतानामपि पाणिलीलया फलान्यगृह्णादपि वामनो जनः ॥ १९ ॥ विधेः कृतं क्वापि न जायतेऽन्यथा तथा हि शून्यं गतयापि रेणुभिः । विभावरीवासररत्नगर्भया न किं भुवाभूयत रत्नगर्भया ॥ ६ ॥ इलावले पङ्किलतां प्रपेदुषि प्रभिन्नकुम्भीन्द्रमदाम्भसां भरैः । अधारयदृष्टिनिवृत्तनीरदप्रभा नभोऽन्तः प्रथमोत्थितं रजः ॥११॥ नभःसरित्केतनभासुरे शिरःसुवर्णकुम्भायितभानुमण्डले । सुखं लसन्ती पृतनेह जङ्गमे नृपस्य धाम्नीव रजस्यराजत ॥ ६२ ॥ रथं नयन्वम॑नि राजवाजिनं भुजिष्यभग्नस्थपुटं शनैः शनैः। जगाद यन्ता कुतुकस्पृशा दृशा निरूपयन्तं नृपति पताकिनीम् ॥६३॥ अधीश पश्यात्र हयेऽनुपातिनी द्रुतं भिया वक्रितकन्धरा वधूः । व्यधाद्विलोलं नयनं तथा यथा स्थितो हियेवायमभूत्समीपगः ॥ ६४ ॥ अयं मयस्यानुयतः स्वनं घनं निशम्य कोपाद्ववले मृगद्विपः । निरीक्ष्य तद्वर्ति वधूकुचद्वयं प्रतीभकुम्भभ्रमतो भियात्रसत्॥१५॥ तरोस्तलेऽसौ खिदया निषेदिवान्नृपस्य वाचा प्रथमं समुत्थितः । तमप्यनालोच्य सखायमग्रतोऽत्रसन्निरीक्ष्यागतमुन्मदं गजम् ॥ ६६ ॥ न हत्यया हन्त कदापि गृह्यते करी परं पापशिखा निषादिनाम् । इति प्रलापेषु जनस्य कुम्भिना व्यमोचि नारीयमनेन सादिना ॥१७॥ पुरो मुखस्य भ्रमयशिखां तरोः प्रकोपयन्कोऽपि गजं कुतूहली । उदस्तहस्तं परिवञ्च्य यात्यसौ चतुः पदाभ्यन्तरवर्तीना मुहुः ॥ ६८ ॥ १. 'वर्त्म विनीतवाजिनम्' ख-ग. २. 'रथं पथि' ख. ३. 'सादिता' ग.