SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ३ वनपर्व - ४ सर्गः ] बालभारतम् । पतिनागाद्गृहं साध्वी सहैव व्रतसंभवे । तथैव त्वं प्रियैः प्राप्तराज्यैः प्राप्तासि वैभवम् ॥ १२० ॥ इतोऽप्यूचेद्विजः कश्चिद्धार्मि द्वैतवनागतम् । एष शृङ्गाग्रलग्नां मे हरते हरिणोऽरणीम् ॥ १२१ ॥ अथाश्रु पाण्डवाश्चण्डचापास्तमनुगामिनः । नालोकन्त मृगं सौख्यमिव दुःस्वामिसेवकाः ॥ १२२ ॥ भूभृत्तटे ने क्वापि विश्रान्ता नकुलोऽम्भसे । गतश्चिरादनागच्छन्नन्वीये बन्धुभिः क्रमात् ॥ १२३ ॥ क्रमानुगो नृपस्तत्र सरस्तीरे चतुर्मितान् । पतितान्दिग्जयस्तम्भानिव भ्रातृनलोकत ॥ ततः किमेतदित्यस्य चिन्तासंतापिचेतसः । संभ्रमाय भुवो मर्तुर्भरती नभसोऽभवत् ॥ १२१ ॥ राजन्यक्षोऽस्मि मत्प्रश्नानभित्त्वेहाम्बुपायिनाम् । १२४ ॥ २१५ मृत्युः स्यादिति तान्भिन्धि पिब चाम्बु यदृच्छया ॥ १२६ ॥ राजोचे बान्धवध्वंसेऽधुना किममुनाम्बुना । तथापि त्वत्प्रियान्प्रश्नान्मेत्स्यामि स्वेच्छया वद ॥ १२७ ॥ इत्युक्ते सति राज्ञेति व्योम्नः प्रश्नगिरोऽभवन् । तदुत्तरगिरश्चाशु जगाद जगतीपतिः ॥ १२८ ॥ को देवः स्वीय एवात्मा सद्गुरूक्तिर्प्रकाशितः । किं दैवं प्राक्तनं कर्म सुदुर्लङ्घयं सुरासुरैः ॥ १२९ ॥ को धन्यः क्रियते दास्यं यस्याक्षैर्विषयाधिपैः । कः शुचिः स्नाति यः शश्वत्सत्यवाग्जाह्नवीजलैः ॥ १३० ॥ को मोक्षश्चित्तमेव स्वं सर्वबुद्धिवियोजितम् । का लक्ष्मीः सर्वसंतोषः का विपद्विपुला स्पृहा ॥ १३१ ॥ प्रीतः प्रश्नोत्तरैरेभिरयं जीवतु मद्वरात् । तवैकः संमतो भ्राता जाताथ व्योमवारियम् ॥ १३२ ॥ १. 'विटे' ग. २. 'व्योम्नि' ख. ३. 'इत्युत्तर' ग. ४. 'प्रकाशतः' ग. ५. 'मोक्षः कश्चित्त' क- ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy