SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २१४ काव्यमाला। अत्याश्चर्यपरो व्याधमूचे यत्सर्वविद्भवान् । कस्मात्करोषि कर्मेदं सतीवृत्तं च मे वद ॥ १०७ ॥ त्रिकालज्ञा भवन्तीति स्त्रियो याः पतिदेवताः। कुलधर्महृतो नापि सर्वज्ञोऽमरवन्दितः ॥ १०८ ॥ नृपोऽहमभवं पूर्व मारिषं मृगयां गतः । मृगबुद्ध्या ऋषि बीतं जनुषि मृगचर्मणा ॥ १०९ ॥ शप्तो व्याधो भवेतीति तेनेमां गमितो दशाम् । अनुनीतो मया पश्चात्तेनेदं ज्ञानमागतम् ॥ ११० ॥ इत्याकर्ण्य मुनिर्नत्वा निजाचारं गतभ्रमः । व्याधं विज्ञाप्य विधिवत्स्वमाश्रममथासदत् ॥ १११ ॥ बालोऽहमेकदा पित्रा ज्ञातवृत्तेन नोदितः । द्विजाङ्गिनमने नित्यं सप्ताहं जीवितावधिः ॥ ११२ ॥ न तं सनत्सुजातीयं कदाचित्पादपल्लवम् । . चिरं जीवेति तैरुक्तसान(?)भ्यधत्त मे पिता ॥ ११३ ॥ भवतां वाग्गतिर्दैवीरन्योन्यमेकलक्षताम् । याति युष्माभिस्तत्कार्यमायुहीनोऽयमर्भकः ॥ ११४ ॥ सप्ताहं ब्रह्मणो दत्तं जीवितं मे महात्मभिः । आजमीढ ह्यतो वन्द्या नृभिनित्यं धरासुराः ॥ ११५ ॥ एवं गतव्यथं कृत्वा दीर्घायुः सुकृताङ्गनम् । खपराभवसंतप्तामृतुजां प्रत्यबोधयत् ॥ ११६ ॥ त्वत्तो कृष्णे कुरुश्रेष्ठास्तरिष्यन्ति व्यथाम्बुधिम् । सावित्र्या रक्षितो भर्ता कीनाशवशगः पुरा ॥ ११७ ॥ आयुहीनं विदित्वापि वत्रे सत्याच सा पतिम् । वनेऽगमत्सहानेन प्राप्ते मृत्युदिने सती ॥ ११८ ॥ पितृनाथो व्रजन्मार्गे सावित्रीसत्यप्रीणितः । गृहीत्वा तं वरैः सासुं पतिव्रत्यै प्रियं ददौ ॥ ११९ ॥
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy