________________
३ वनपर्व - ४ सर्गः ]
बालभारतम् ।
दशास्यवातनं रौद्रं क्लेशात्कान्ताविमोक्षणम् । विना रामं नः कोऽप्यासीद्दुः खैरेतैर्न दीर्यते ॥ ९४ ॥ दुःखद्रुकृन्तने कुन्तो भवाकूपारनाविकः । कृष्णः कमलपत्राक्षो ध्येयो वै भवता हरिः ॥ ९५ ॥ एकार्णवजलं श्रान्तो बहुभ्यामतरत्परा । आलोक वटपत्रस्थं बालं बालरविच्छविम् ॥ ९६ ॥ अन्वगामुदरे तस्य नीतो नासाग्रवायुना । रक्षितो क्षयपर्यन्तमभवं पूर्ववत्ततः ॥ ९७ ॥ वैवस्वतमनुः पूर्वं मच्छ (त्स्य) रूपेण विष्णुना । सततं वर्धमानेन नावमारोप्य रक्षितः ॥ ९८ ॥ यूयं धर्मविदः कृष्णाप्रियप्रेमपरायणाः । दुःखाब्धेरञ्जसा पारमपारस्य गमिष्यथ ॥ ९९ ॥ आसीत्पूर्व - तपोराशिः कौरस्यः कौशिको मुनिः । विण्मूत्रैर्दुःखितो मूर्ध्नि द्रुमूलस्थो बलाकया || १०० ॥ क्रुधा विलोकनेनैव प्रेषितो यमसादनम् । भ्रमताहारकामेनासादितं कस्यचिद्गृहम् ॥ १०१ ॥ द्वारिस्थं कौशिकं क्षिप्रं कान्तया गृहिणोऽतिथिम् । नार्चितं ह्यन्नपानाद्यैर्धवशुश्रूषकामया ॥ १०२ ॥ पतिव्रतां चिरायातां क्रुधाम्यधत्त कौशिकः । किं नोऽतिथिस्त्वया ज्ञातश्चिरोषितगृहाङ्गणः ॥ १०३ ॥ आबभाषे सती जातं विलम्बं भर्तृकार्यतः ।
२१३
विधि (द्धि) नाहं बलाका सा त्वत्तः पञ्चत्वमागता ॥ १०४ ॥ साश्वर्य प्राह मे वृत्तं कथं ज्ञातं पतिव्रते ।
कथयिष्यति ते व्याधो मिथिलायां जगाद सा ॥ १०५ ॥
गतेनालोक वैदेह्यां मांसविक्रयकारकः ।
धर्मव्याधोऽपि तं प्राह सतीनुन्नो भवानिति ॥ १०६ ॥