SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २०१ ३वनपर्व-३सर्गः] बालभारतम् । त्वां निषेवितुमिहाहमुपेतः पाण्डुनन्दनमिदं किल जल्पन् । काननेषु मधुपीमधुरोक्तिय॑क्ततामथ ततान वसन्तः ॥ ३९ ॥ निश्चितं मधुदिनैः परितक्ष्य स्वल्पिताः शिशिरदीर्घरजन्यः । तल्लताः पतिततत्तनुखण्डानीव रेजुरुडुमण्डलपुष्पाः ॥ ४० ॥ वृत्तवल्लिवलयो मृदुभङ्गी गीतिमान्मलयवायुनटोऽयम् । मानिनीजनविडम्बननाम्नो नाटकान्मदयति स्म जगन्ति ॥ ४१ ॥ वं कुटुम्बमरविन्दकदम्ब लुप्तपत्रमवलोक्य सकोपः । अदितुं किल हिमानि हिमादि प्रत्यगात्तरणिरुद्धरतेजाः ॥ ४२ ॥ कः क्षणः प्रियतमानभिसतु ध्यायिनीमिति नितान्तमसाध्वीम् । कोकिलः किल कुहूरिति वाचा भावविविजवरो निजगाद ॥ ४३ ॥ वीक्षितासु सरुषं कुरुवध्वा गन्धमादनविलासपरासु । खर्वधूषु विधुवंशभवैस्तैः प्रापि पञ्चशरपञ्चशरत्वम् ॥ ४४ ॥ यन्मधौ तरुणिमस्पृशि किंचित्प्रौढिमानमतनिष्ट दिनश्रीः । निर्भरं तरणिरेष विशेषात्तत्क्रुधेव परितापमवाप ॥ ४५ ॥ क्वापि गन्तरि मधौ कुसुमालीमण्डलेषु शिथिलीकृतभावाः । वल्लयः शुशुभिरे विरहाग्निज्वालिता इव विपाकपिशङ्गयः ॥ ४६ ॥ उच्छलज्जलधितुङ्गतरङ्गध्वानमङ्गलमृदङ्गनिनादः । आययावथ विजित्य वसन्तं ग्रीष्मभूविभुरुदर्यमतेजाः ॥ ४७ ॥ ग्रीष्मतापचकितः कुसुमेषुर्बाणपुष्पमधुभिः स्वगृहाणि । सिञ्चति स्म हृदयानि वधूनामन्यथा कथमिमानि हिमानि ॥ ४८ ॥ तल्लपात्रनिहितानि पयांसि श्याममेघमहिषीकुलजानि । . आपिवद्भिरभितोऽपि विवस्वन्नन्दनैरिव दिनैः समवधि ॥ ४२ ॥ अद्भुतामणिदीधितिभीतैः क्ष्मां प्रविश्य जगतोऽथ जलौघैः । आश्रितो बिलपथान्खलु नाथः पाथसामिति दधातु सद्धिम् ॥ ५० ॥ पाटलाविचकिलद्रुमपुष्पैरर्पितद्युतिनि वल्लभदत्तैः । नो शिरीषकुसुमैः स्वसमानश्रीऍषि द्रुपदजावपुषि श्रीः ॥ ११ ॥ १. 'नृत्त' ग. २. 'नम्रो' ग. ३. 'रिति नितान्तमसाध्वीः' ख-ग. ४. 'वृद्धिम्' ख. ५. 'युषि' ख.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy