SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ २सभापर्व-५सर्गः] बालभारतम् । १७७ भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मतार्हस्थितेः पादानभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती । तत्कीयोकसि बालभारतमहाकाव्ये द्वितीयं सभापर्वैतत्कविगर्वपर्वलपविः प्राप्तं समाप्तेः पदम् ॥ १०५ ॥ अमुष्मिन्पञ्चभिः सर्गः सभापर्वण्यनुष्टुभाम् । जातानि व्यधिकाशीतिसंयुतानि शतानि षट् ॥ १०६ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के सभापर्वणि पाण्डवप्रवासो नाम पञ्चमः सर्गः । इति सभापर्व समाप्तम् ।
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy