________________
काव्यमाला।
विस्तार्य बाहुयुगमित्यगमन्निकाम
कोपारुणोरुनयनः पवनाङ्गजन्मा ॥ ९८ ॥ एवं किरारकदम्बकमाम्बिकेय___ सेनासु दुर्धरधनुर्धरधैर्यरोधम् । युद्धे करोम्यहमिति प्रववर्ष गच्छ
विष्वक्शतक्रतुसुतः सिकतावितानम् ॥ ९९ ॥आच्छिद्य मेमुरदुरोदरदम्भजृम्भ___ माणप्रभावबलिनं युधि सौबलेयम् । स्यादुक्तमस्य विशदत्वमिति स्वमास्यं
लिप्त्वा मषीभिरगमत्सहदेववीरः ॥ १०० ॥ रङ्गत्यरातिनिकरे शिरमङ्गमङ्ग
शृङ्गारितं भुजभृतां निभृतं न भाति । इत्यङ्गनाजनमनोरमरूपरोचि
धूलीविलेपशबलो नकुलो जगाम ॥ १०१ ।। इत्यातुरं विशतु हस्तिपुरं पुरंध्री
वर्गो दिनैः कतिपयैरपि कौरवाणाम् । इत्याललाप बहुशापमबद्धकेशा
सा पाण्डुपुत्रसुदती रुदती प्रवासे ॥ १०२ ॥ अल्पैरहोभिरिति कौरवकैरवाक्ष्यो
गीतानि बिभ्रतु शपन्निति कोपशोणः । - धौम्यो जगौ परिपतन्पथि याम्यरौद्र
सामानि नैर्ऋतदिगुद्धृतदर्भपाणिः ॥ १०३ ॥ उत्पाताः शतशोऽभवन्पुरि समागम्य स्वयं नारदो
वंशोच्छेदमथादिशत्कुरुपतेश्चिन्ताज्वलच्चेतसः । तद्भीत्यैव समागतेषु शरणं दुर्योधनाद्येषु च
द्रोणो वीररसैकवाधिरभयं दत्त्वासृजन्मङ्गलम् ॥ १०४ ॥ १. 'स्याद्युक्त' ग.