________________
ति।
२सभापर्व-६सर्गः] बालभारतम् ।
१७६ सुकुमारतया न याश्रय सृणं मौक्तिकमण्डलानि च । रविधाम सहिष्यते कथं भवती खेदलवाँश्च सा वने ॥ ८८ ॥ जगदेकजितोऽपि यान्त्यमी सति सत्यव्रतपालिनो वनम् । प्रतिपालय मामिहैकिकां किमु वत्से त्वमपीति मुञ्चसि ॥ ८९ ॥ भवदीयमुखेन्दुना विना विकसत्कोमलकान्तिनामुना। नकुल व कुलैककैरवप्रतिमं मेऽक्षि विकाशमेष्यति ॥ ९० ॥ यदि सत्यमपालि सोदरैनियतं पालितमेव तत्त्वया । त्वमिहैव कृतस्थितिः शुचः सहदेव प्रियपुत्र पाहि माम् ॥ ९१ ॥ सकृपः कृतदुर्नयेऽप्यरौ विजयिन्यः समभूः सभाभुवि । अकृपः स कथं स्थितोऽधुना रुदती मां न दृशापि पश्यसि ॥९२ ।। जतुमन्दिरतो विकृष्य मां निजपृष्ठेन वहन्नहर्निशम् । किमु भीम गतस्तदा खिदां यदिदानी रुदतीं विमुञ्चसि ॥ ९३ ॥ निजमौलिमणीगणोन्मजा शुचिशोभेषु नमन्नहर्मुखे । मम पादनखेषु को युधिष्ठिर कर्ता वदनावलोकनम् ॥ ९४ ॥ उपलानपि सा विलापिनीत्यवशारोदयदत्र नाद्भुतम् । यदशोच्यत तैस्तदा सुयोधनदुःशासनकर्णसौबलैः ॥ ९५ ॥ अधिपाः किमु यान्त्यमी हहा वनभूमीमिति नागरो जनः । सकलोऽपि रुरोद रोदसीदरदूरोदरपूरणादरः ॥ ९६ ॥
माहं दृशा कुपितया धृतराष्ट्रदाह____पापाय भू. ते दम्भगृहीतराज्यः । इत्येष चीरपिहिता विभासिभूत
जीमूतगोपितविधुः प्रचचार राजा ॥ ९७ ॥ कालेन कालकवलीकृतवैरवार्त
मेतेन कौरवकुलं कलहोत्कटेन ।
१. 'नकुलैककुलीनकैरव' क. २. 'मदत्त' ख. ३. 'विभासि' ख; 'विभाति' ग.