________________
२सभापर्व-३सर्गः] बालभारतम् । पावकैकमुखदुःखभोजनात्तृप्तिरापि नियतं न दैवतैः । तत्र तै रसवतीरसामृतं पातुमित्यजनि भूमिदैवतैः ॥ ३३ ॥ संभृतैरवभृथैकमङ्गलैः संगतस्त्रिजगतः प्रियंकरः । बन्धुबन्धुरितसंनिधिळधादानवम॑नि मनो जनाधिपः ॥ ३४ ॥ स्पष्टतामटतु रत्नमण्डलं दानहेतुवसुधा च वर्धताम् । इत्ययं द्विजकरेषु कल्पनावारि वारिनिधिशोषकं ददौ ॥ ३५ ॥ अत्र दानरसिके रसापतौ खायतायभरभाजि के वयम् । इत्यभावि भुवि कल्पपादपैरस्य दानजलसेकतोऽपि न ॥ ३६ ॥ भूमिदैवतकुलाय भूमिकां दातुमेव दधतो निजे भुजे । रुद्धभूरितरभूमयो घृणां कुर्वते स्म हृदि तस्य भूधराः ।। ३७ ॥ भूमिदेवनिवहाय भूरिभिर्भूरदायि वसुभिः सहामुना। इत्यसौ वसुमतीति नूतनं नाम नूनमतनिष्ट विष्टपे ॥ ३८ ॥ राजकानि मखशेषया भुवा स्वल्पयाप्ययमपूजयद्यया । तानि तां ननु नितान्तभारिणी मौलिभिर्द्वतमगृह्णतानतैः ॥ ३९ ॥ आदितो यदसुवद्धृतं वसु क्ष्माधवैस्तदुपदाकृतं मुदा । आददे स बहुमोनतः कृती मार्गणेषु तृणवद्ददौ पुनः ४० ॥ पूर्यतामुपदया मम क्रतुः स्पर्धयेति यददुर्धनं नृपाः। तद्बभूव खलु तस्य भूपतेरेकमार्गणकदानवर्णिका ॥ ४१ ॥ दातुमिष्टमजनिष्ट तस्य यत्तद्व्यचिन्ति मनसापि नार्थिभिः । चिन्तितं न रसनास्वधारितैः किं तु दानमजनि त्रयाधिकम् ॥ ४२॥ याचको यदिह याचतेऽर्यतां तजवादिति जगाद किंकरान् । दानकृत्कनकमानयेत्यसौ नादिशत्खलु नकारवैरतः ॥ ४३ ॥ अर्थिनः प्रथितकार्यसमितं गृह्णतोऽप्यधिकमस्य यच्छतः । नाददे खलु ददाति स्वल्वहं वाद एष भुवि केन भज्यताम् ॥ ४४ ॥
१. 'स्वापतेय' क; 'स्थापतेय' ख. २. 'मानदः' ख. ३. 'र्थतां' ख. ४. 'मानयत्यसौ' ग, ५, 'वैरितः' ख; 'कैरतः' ग.