________________
२सभापर्व-२सर्गः]
बालभारतम् ।
रुक्मिपुत्रयुतं शक्रसुहृदं भीष्मकाभिधम् ॥ ९५ ॥ मिलित्वाथ परप्रेमशालिनो वनमालिनः। गत्वा चकार सूर्पोरदेशं वशगतं बली ॥ ९६ ॥ दण्डकेषु जयन्भूपान्पूजयराघवाश्रमान् । गतोऽथ सागरद्वीपं स निषादविषादकृत् ॥ ९७ ॥ छिन्नप्रावरणान्कुर्वन्कर्णप्रावरणान्रणे । द्विषां कालसमः कालमुखान्कालमुखान्सृजन् ॥ ९८ ॥ मुरवीपुरवीरालिजयशालियशस्ततिः । दीप्तताम्रायद्वीपनृपदीपसमीरणः ॥ ९९ ॥ रामकाद्रिझरस्तम्भीकारिसेनारजश्वयः । रैणाब्धौ शरजालेन गृह्णन् पतिमिङ्गिलम् ॥ १० ॥ अयोध्येष्वेकपादेषु दण्डदेषु दयापरः । उत्कटः करहाटादिदेशात्तकरहाटकः ॥ १०१ ॥ इत्थं युधिष्ठिराज्ञां स राज्ञां मूर्ध्नि किरीटयन् । मलयाद्रितटीं प्राप श्रीखण्डद्रुममण्डनाम् ॥ १०२ ॥
(पञ्चभिः कुलकम्) तत्र बतिपत्राणि दृष्ट्वा केकिविशङ्किभिः । चन्दनाः पन्नगैर्मुक्ता ययुस्तत्सैन्यसेव्यताम् ॥ १०३ ॥ तत्र तस्येभनिर्भग्नचन्दनस्पन्दसिन्धुषु । जलकेलिं विलेपं च समं चक्रुश्चमूचराः ॥ १० ४ ॥ खेलंस्तमालमालासु हेलामेलासु संसृजन् । तत्र रिङ्गंल्लवङ्गेषु तमसेवत मारुतः ॥ १०५ ॥ तत्राद्भतभयोद्रेकज्वरजर्जरविग्रहः । तेने कोदण्डपाण्डित्यं न पाण्ड्यः पाण्डवं प्रति ॥ १०६ ॥
तत्रेभभग्नशुक्त्युत्थव्यक्तमुक्ताक्षरावलिः । १. 'काधिपम्' क. २. 'रणाब्धेः' ख. ३. 'भूपं ख-ग..