________________
१४८
काव्यमाला। प्रशस्तिपट्टिकेवास्य ताम्रपर्णी सरिद्वभौ ॥ १०७ ॥ दर्दुराचलसिंहस्त्रीगर्भभिद्भटहुंकृतिः । अथापैष गिरिं सह्यमसह्यः प्रतिपार्थिवैः ॥ १०८ ॥ आर्द्रास्तद्दन्तिदानौधैर्मेचकैस्तंदुपत्यकाः । रामास्त्रताडिताम्भोधिसद्योमुक्ता इवाबभुः ॥ १०९ ॥ बिडोजोनिबिडौनोभिर्भरैर्द्रविडभूमिषु । पराञ्चि काञ्चीनाथस्य चक्रे चक्राणि स क्रमात् ॥ ११० ॥ चोडीनेत्रपुटक्रोडीकृतैरपि पयःकणैः । शान्तश्चित्तान्तरे तस्य कोऽप्यहो कोपपावकः ॥ १११ ॥ तबलैरुत्तरत्कुम्भिसेतुभिः स्तम्भिताम्भसः । कावेर्या विरहारम्भमम्भोधिचितः क्षणम् ॥ ११२ ॥ केरलीचिकुरैरेव कुटिलैः केरले क्षणम् । रणं विभ्रान्तहृदयो विदधे न विरोधिभिः ॥ ११३ ॥ मुरलातीरवानीरकुञ्जसंकेतकेतने । कान्ता केरलनाथस्य लक्ष्मीरभिससार तम् ॥ ११४ ॥ उण्ड्रेऽथ तन्नृपस्त्रैणबाष्पधौतपदाम्बुजः । महानदीनदीपझैरानर्च पुरुषोत्तमम् ॥ ११५ ॥ ततोऽन्धेऽतिसप्तसप्तिसप्तयस्तस्य सप्तयः । सप्तगोदावरीतीरे मुमुचुर्मार्गनं रजः ॥ ११६ ॥ नीरन्ध्रयन्दिवो रन्ध्रमन्ध्रभूपजयोद्भवैः । यशोभिः सोऽत्र भावेनानमद्भीमेश्वरं प्रभुम् ॥ ११७ ॥ ततः कुन्तलकर्णाटभूपाभ्यां भीमविक्रमः । शासनं ग्राहयामास पाकशासनशासनः ॥ ११८ ॥ हसन्सैन्यार्तभूभुग्नं भुजगेशं भुजेन सः ।। स्फूर्जत्क्षत्रस्फुलिङ्गेभ्यः कलिङ्गेभ्यस्ततोऽचलत् ॥ ११९ ॥
१. 'दर्दुरालससिंह' ग. २. 'स्तटपत्तिकाः' क. ३. 'अथ सः' ख-ग.