________________
२सभापर्व-१सर्गः]
(सगः बालभारतम् । उदस्तहस्तेन समुत्सुकत्वसंभारभाजाम्बुजबान्धवेन. । लीलारविन्दद्वितयं विहाय विहायसि स्पृष्टपदाजयुग्मम् ॥ ३९ ॥ उदञ्चदुत्तुङ्गतरङ्गहस्तविस्तारवत्या गगनस्रवन्त्या । पवित्रतायै शिवसेव्ययापि दूरादपि क्षालितपादपद्मम् ॥ ४० ॥ शृण्वन्तमन्तःकरणेन किंचिदनाहतं नाम मुदां निधानम् । समीरणाभोगरणद्गुणाया निरादरं नादरसे महत्याः ॥ ४१॥ गङ्गातरङ्गावलिमञ्जुलानि सध्यानधामानि जटान्तरेषु । उद्भासयन्तं शशिशुभ्रभासं सतीवियोगस्थमिवैकमीशम् ॥ ४२ ॥ स्फुरत्परीवारमुनीन्द्रवारनेत्रप्रभाम्भःकमलायितास्यम् । ध्रुवं पथः श्रान्तिभिदे सभाग्रध्वजाञ्चलैर्वीजितमुत्तरन्तम् ॥ ४३ ।
(कुलकम्) अथायमभ्युत्थितिभाजि भूपे कृतानत्तौ व्योमतलावतीर्णः। दत्वाशिषं भूषितभद्रपीठः पुरो निविष्टे मुनिरित्युवाच ॥ ४४ ॥ . तेजस्विनस्त्वत्क्रतुनित्यतृप्त्या प्रेक्ष्य प्रियान्दैत्यभुजैरजेयान् । दत्ताशिषस्त्वय्यधुनैव देव्यः स्वयं मया स्वर्गगतेन दृष्टाः ॥ ४५ ॥ वर्गे महेन्द्रादिमहासभालीनिभालनेनानि यः प्रमोदः । तमप्यसौ लुम्पति मेऽतिमात्रप्रभाभरात्तप्रसभा सभा ते ॥ ४६ ॥ प्रभूतसंभूतविभूतितेजःशोभापराभूतसुराधिनाथम् । राजन्हरिश्चन्द्रनरेन्द्रमीर्ष्यापरः सुधर्मोपरिगं निरीक्ष्य ॥ ४७ ।। श्रीपाण्डुभूपस्त्वयि धर्मराजसभाविभूषायितवैभवात्मा । दिवं समीक्ष्य क्षितिमीयुषो मे मुखेन संदेशममुं दिदेश ॥ ४८ ॥
(युग्मम्) सद्धर्मकल्पद्रुजुषि त्वदीययशःसुधासिन्धुशतावतारे। जानाति नातिश्रममश्रमेण नीतस्त्वया नीतिपथे जनोऽयम् ॥ ४९ ॥ महोन्नतः संनतताकलङ्कशङ्की धरापातिनि वस्तुनि खे । जिघृक्षया कोऽपि नतिं न याति कुतः परद्रव्यहृतिस्त्वदाम् ॥ ५० ॥ १. 'इमम्' ग.