SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १३२ काव्यमाला। धूमायमानाग्निनिभासु नीलस्तम्भासु शोणाश्ममहीषु यत्र । अमर्त्ययूनोर्मनसी द्रवत्वान्निकाममेकीकुरुते स्म कामः ॥ २६ ॥ नीलोपलक्षोणिषु शोणरत्नस्तम्भा हगम्भोजमुदे यदन्तः । प्रातः समुद्रोत्पतदंशुमालिप्रौढप्रभा दण्डनिभाः स्म भान्ति ॥ २७ ॥ यत्र स्फुटस्फाटिकभूविभागे स्तम्भा महानीलमया विरेजुः । स्फारेन्दुकान्तिप्रकरातिपीतध्वान्तत्रजोद्गारभराभिरामाः ॥ २८ ॥ चन्द्रातपं यत्र पपुः सिताजसंदेहलीनालिकलङ्कितेषु । क्रीडाचकोराः स्फटिकाश्मतृप्तपाञ्चालिकास्येषु शशिभ्रमेण ॥ २९ ॥ यस्यां दधुः स्वस्तिकपङ्क्तिलेखामुक्तानि मुक्ताफलमण्डलानि । चूलाचलत्केतुपटान्ततान्तपतद्दयुगङ्गाजलबिन्दुलीलाम् ॥ ३० ॥ वसन्सदा तुम्बुरुरर्जुनस्य मैत्र्येण गन्धर्वपरीतपार्श्वः । स्थाने प्रमाणे च लये च यस्यां जगौ समं किंपुरुषाप्सरोभिः ॥ ३१ ॥ विशारदैर्यैरपि शारदायाः सभा न्यभालि स्मितबुद्धिबोधैः । सविस्मयास्तेऽपि समौलिकम्पं निर्वर्ण्य यां वर्णयितुं न शक्ताः ॥ ३२ ॥ तस्यां प्रविश्याथ शुभ मुहूर्ते नृपो ददौ सप्तदिनानि दानम् । द्विजावलीषु स्फुरितासु सप्तद्वीपावनीमण्डलपावनीषु ॥ ३३ ॥ नभोऽन्तरा नारदमङ्गभाभिः पतङ्गभासोऽपि भुजिष्ययन्तम् । कदाचिदालोकयति स्म तस्यां स्थितः सभायामवनीभुजंगः ॥ ३४ ॥ ध्यानकतानैः शमहर्षिभिस्तैर्महर्षिभिः सप्तभिरुत्कचित्तैः । पीतास्यशीतांशुरुचं तदात्वविमुद्रचक्षुः कुमुदैरुदारम् ॥ ३५॥ पतिव्रताभिर्दिवि तारकाभिः शशिभ्रमोच्छृङ्खललोचनाभिः । अलाञ्छनालोकनभग्नकान्तशङ्काभिरल्पाल्पनिरूपितास्यम् ।। ३६ ॥ मैते मदालोकनसावहित्था भूवन्निति च्छन्नतनुं घनान्ते । विलोकयन्तं कलहायमानान्विमानिनः कानपि मानिनीभिः ॥ ३७॥ तदात्वकान्ताकुचकोटिकृष्टैः शिरस्तटीकुङ्मलितैः करात्रैः । ह्रिया च भक्त्या च नताननेन विमानिवर्गेण विनम्यमानम् ॥ ३८ ॥ ... १. भूविभूषाः' ख-ग. २. 'चूडा-' ग. ३. 'किंपुरुषाङ्गनाभिः' क.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy