________________
२सभापर्व – १ सर्गः ]
बालभारतम् ।
कैलास धात्री धरमुत्तरेण मैनाकशैलं प्रति यत्प्रतीतम् ।
पूर्वोत्तरस्यां दिशि हेमरत्नैरलंकृतं बिन्दुसरः सरोऽस्ति ॥ १३ ॥ न्यासीकृतं तत्र पुरा गरीयस्त्वरोऽथ गत्वा स्वयमानिनाय । वस्तुत्रयं विस्मयकारि शङ्खगदासभाभाण्डमयं मयोऽपि ॥ १४ ॥ मूर्छा यदापूरणशब्दपूरे दूरेण देवद्विरदोऽपि याति । तं फाल्गुनायाथ स देवदत्तमदत्त सख्ये वरुणस्य शङ्खम् ॥ १५ ॥ सभवजन्याभिधभूमिजानेर्गदामदान्मारुतनन्दनाय ।
१३१
क्षुभ्यन्ति यद्धान्तिरवैर्जगन्ति कल्पान्तशङ्कार्तसुरासुराणि ॥ १६ ॥ मयाभिधानां वृषपर्वदैत्यप्रभोः सभां हस्तसहस्रमात्राम् । ददौ प्रक्लृप्तामृतुनाधिकेन वर्षेण हर्षी स युधिष्ठिराय ॥ १७ ॥ विनिर्मितायां स्फटिकाश्मसार्थैः पार्थस्य कीर्त्यामिव मूर्तिमत्याम् । यस्यां सहस्राणि वितेनुरष्टौ रक्षांसि रक्षां मयवाग्वशानि ॥ १८ ॥ यस्यामदृश्ये स्फटिकस्य वप्रे कल्याणकॢप्ता कपिशीर्षमाला । व्योमापगायाः पुलिने निलीना रथाङ्गराजीव विरोजति स्म ॥ १९ ॥ यत्पीठबन्धस्फटिकावनीषु मयूखलुप्ताः स्म विभान्ति सत्यः । हंसीरुतैः पद्मविहारिपद्मामञ्जीर वैरिव केलिवाप्यः ॥ २० ॥ वैर्यत्राः स्मितपद्मरागपद्मालयो मञ्जुलरत्नमालाः । आमुक्तमुक्तामयत्रिन्दुवृन्दा वापीषु यस्यां व्यलसन्नलिन्यः ॥ २१ ॥ अच्छेन क्लृप्तं स्फटिकेन भित्तिस्तम्भादृश्यं स्खलनस्य हेतुम् । यस्यां वलन्तः प्रतिबिम्बितेन पुरो निजेनैव जना व्यजानन् ॥ २२ ॥ यत्रेन्दुकान्तप्रथितालवालपालीषु तन्वन्नमृतप्रणालीः । लीलावनीनामवनीरुहेषु बभौ वनीपाल इवामृतांशुः ॥ २३ ॥ सूर्याश्मभूमीषु निवेश्य कुम्भीर्यशो हसद्भिर्नलभूभुजोऽपि । यत्रार्कपाका रसवत्यपश्यं किं कापि नाक्लृप्यत सूपकारैः ॥ २४ ॥ यस्याः शिरः सीम्नि वियद्विचित्रं नानामणीनां रमणीयभाभिः । तादृक्सुधर्मादिसभाजयेन धात्रा कृतं जैत्रमिवातपत्रम् ॥ २५ ॥ १. ‘पाञ्चजन्याभिध-' क. २. 'विराजते' ग. ३. 'वैदूर्य' ग. ४. ' -अदर्शम्' ग.