SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १३० काव्यमाला | सभापर्व | प्रथमः सर्गः । चन्द्रायमाणाः सुकृताम्बुराशेः सूर्यायिताः साधुहृदम्बुजानाम् । स्फारं त्रिलोकीदुरितान्धकारं पराशरस्याङ्घ्रिनखाः क्षिपन्तु ॥ १ ॥ अथार्ककन्यातटसीनि धन्या विष्णुश्च जिष्णुश्च मयासुरश्च । प्रियोक्तयः खण्डवखण्डदाहखेदच्छिदे मैत्रयजुषो निषेदुः ॥ २ ॥ मयासुरः स्वं वनवह्निमुक्तं जानन्पुनर्जातमिवात्ततोषः । पार्थं ततो बाहुं वतंसमुवाच कंसद्विषतः समक्षम् ॥ ३॥ भाराय दिक्सिन्धुरभूधरास्ते धाता क्व वाताशन एष शेषः । विश्वंभरां भूरिभरा बिभर्ति परोपकारी पुनरेक एव ॥ ४ ॥ परोपकारे न रतिं करोति यस्तद्भराधिक्यनतां धरित्रीम् । मुकुन्दोऽपि परोपकारि लोकच्छलाद्वल्गति कोटिमूर्तिः ॥ १ ॥ दीप्तेषु संसारदवानलेषु यशः सुधानीरनिधौ निलीनः । महानिहामुत्र च नैव तापमाप्नोति कुत्रापि परोपकारी ॥ ६ ॥ कथं तपस्तीत्रतरं चरन्ति स्फुरन्ति तीर्थेषु कथं वृथैव । सतां नितान्तं सुकृतानि तानि परोपकारत्रतमेव धत्ते ॥ ७ ॥ वित्तादिदानप्रभवा भुवोऽन्तः परोपकाराः कति न प्रतीताः । अमी शतांशेऽपि समीभवन्ति भयार्तजन्तोरभयार्पणैः किम् ॥ ८ ॥ न किंचन प्रत्युपकारमूचे स्थिरं विरञ्चोऽप्यभयप्रदातुः । तत्कैरहं पार्थ तवार्थपूरसंपूरणैरप्यनृणो भवामि ॥ ९ ॥ पितुः कलादातुरभीतिदातुर्मातुश्च किं प्रत्युपकारकर्म । इति स्मरन्तो हृदि केऽपि खेदं तदविभक्त्यैव यदि क्षिपन्ति ॥ १० ॥ त्वज्ज्येष्ठयोः पार्थ तवापि पादपूजां ततः कामपि कामयिष्ये । इति प्रतिज्ञाय तदा तदग्रे तिरोदधे दानवसूत्रधारः ॥ ११ ॥ किरीटिनः खाण्डवदाहमित्रं श्रीखाण्डवप्रस्थपुरान्मुरारिम् । प्रैषीदथ द्वारवतीपुराय तं पूजयित्वा तपसस्तनूजः ॥ १२ ॥ १. 'दत्ते' ख-ग. २. 'न' ग. २. 'दिनम्' क. ·
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy