SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ११८ १. सूर्यः. काव्यमाला । सपदि विपदपास्त्यै मूर्तिमत्पाकपिङ्ग सुकृतफलमिवास्या हस्तवर्ति व्यधत्त ॥ ४४ ॥ भुवि गतमतिदूरं दीर्घकाण्डाग्रचक्राकृति विततदलालि क्ष्मारुहच्छायवृन्दम् । अवहत नवशूर व्याहतध्वान्तसेना ततिपतितसदण्डच्छत्रखण्डानुकारम् ॥ ४९ ॥ अपि गृहकुहरेषु ध्वान्तजालानि जालान्तरसद्गतीनां चाकचक्यै रुचीनाम् । प्रसृमरहरिणाक्षीरत्नताटङ्कचक्रप्रतिफलैनविचित्रैश्चित्रभानुर्जघान ॥ ४६ ॥ गहनतरुवनस्थं तामसं त्रासकम्पा कुलमिव चलपत्रच्छायपूरच्छलेन । घुमणिरनणुशाखामध्यलब्धावकाशै दिशिर्दिशि करदण्डैः खण्डयामास चण्डैः ॥ ४७ ॥ लघुतरबिलगर्भोदग्रदुर्गान्तरेषु स्थितमपभयगवड्रीवमप्यन्धकारम् । दिवसविवशनश्यत्पन्नगश्रेणिचूडा मणिकिरणविकासैस्त्रासयामास भावान् ॥ ४८ ॥ दिवसमुख विशेषध्यानसंलीनयोगी श्वरविसरशिरोऽधःस्कन्धभाबन्धदम्भात् । अपि गुरुषु गिरीणां कंदरासु प्रविश्य स्वयमुपचयधीरं ध्वान्तमध्वंसतार्कः ॥ ४९ ॥ रविरविरलसर्पत्सर्पशारीररोचिः - कवचितमपि नीचैर्विश्वशश्वन्निवासम् ।
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy