________________
११६
काव्यमाला।
विधुरुचि शुचिवस्त्राच्छादमुत्क्षिप्य रात्रि
प्रथितकुसुमपूजाहारिताराकुलं च । हरमरकतलिङ्गश्रीसदृक्षेऽन्तरिक्षे __ स्नपनमकृत भानुर्भानुकाश्मीरनीरैः ॥ ३२ ॥ द्विषति शशिनि दूने नूनमम्भोजभारैः
मितमवतमसौधे म्लानमेव प्रदीपैः । अपि सदृशरुचीनामन्तरं किंचिदेत__जयति जलमयानां तारतेजःस्पृशां च ॥ ३३ ॥ निशि सिरुहिण्याः संपदा संप्रदाय
यदरत तदेष प्रातरायाति सूर्ये । विधुरपरमहीभृन्मौलितो दत्तझम्पः
स्फुटमरुददुदन्वत्तीरपङ्केऽर्धमग्नः ॥ ३४ ॥ अहरत हरगर्व पर्वतोऽयं प्रतीच्याः __स्फुरिततिमिरभित्तिद्योतिताधोविभागाः । कपिशपटुजटालीबन्धबन्धुत्वपात्र
द्युतिपरिचितलेखामात्रशीतांशुमौलिः ॥ ३५ ॥ तरणितरुणिमानं प्राप्य रक्ता किल द्यौ
रिति सितरुचिरब्धौ दुःखितः पश्चिमाद्रेः । । द्रुतमतनुत झम्पां वार्धकाधिक्यभावा
द्गलितपलितपङ्क्तिः प्रोषिताभीषुदम्भात् ॥ ३६ ॥ व्यरुचदलिकदम्बं हेमरागैः परागै
विकचकमलकोणे बिभ्रदङ्गं पिशङ्गम् । हिममहिममनोज्ञे भानुमद्भानुवह्नि
ज्वलितमिव विलीनं वृन्दमिन्दुप्रियाणाम् ॥ ३७॥ गगनमलिनमानं धूमतामानयन्त्यः
स्फुटमदधत भासो भास्वरा भास्करस्य । १. भानवः किरणा एव काश्मीरनीराणि कुङ्कुमजलानि तैः.