SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ११६ काव्यमाला। विधुरुचि शुचिवस्त्राच्छादमुत्क्षिप्य रात्रि प्रथितकुसुमपूजाहारिताराकुलं च । हरमरकतलिङ्गश्रीसदृक्षेऽन्तरिक्षे __ स्नपनमकृत भानुर्भानुकाश्मीरनीरैः ॥ ३२ ॥ द्विषति शशिनि दूने नूनमम्भोजभारैः मितमवतमसौधे म्लानमेव प्रदीपैः । अपि सदृशरुचीनामन्तरं किंचिदेत__जयति जलमयानां तारतेजःस्पृशां च ॥ ३३ ॥ निशि सिरुहिण्याः संपदा संप्रदाय यदरत तदेष प्रातरायाति सूर्ये । विधुरपरमहीभृन्मौलितो दत्तझम्पः स्फुटमरुददुदन्वत्तीरपङ्केऽर्धमग्नः ॥ ३४ ॥ अहरत हरगर्व पर्वतोऽयं प्रतीच्याः __स्फुरिततिमिरभित्तिद्योतिताधोविभागाः । कपिशपटुजटालीबन्धबन्धुत्वपात्र द्युतिपरिचितलेखामात्रशीतांशुमौलिः ॥ ३५ ॥ तरणितरुणिमानं प्राप्य रक्ता किल द्यौ रिति सितरुचिरब्धौ दुःखितः पश्चिमाद्रेः । । द्रुतमतनुत झम्पां वार्धकाधिक्यभावा द्गलितपलितपङ्क्तिः प्रोषिताभीषुदम्भात् ॥ ३६ ॥ व्यरुचदलिकदम्बं हेमरागैः परागै विकचकमलकोणे बिभ्रदङ्गं पिशङ्गम् । हिममहिममनोज्ञे भानुमद्भानुवह्नि ज्वलितमिव विलीनं वृन्दमिन्दुप्रियाणाम् ॥ ३७॥ गगनमलिनमानं धूमतामानयन्त्यः स्फुटमदधत भासो भास्वरा भास्करस्य । १. भानवः किरणा एव काश्मीरनीराणि कुङ्कुमजलानि तैः.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy