________________
९२
काव्यमाला।
प्रदत्तकम्पेषु तटाद्विलासिषु प्रणादमागुच्छलति स यजलम् । तन्नूनमाह्वानविधि व्यधत्त तत्तदानुकम्पामनसां मृगीदृशाम् ॥ ४६ ॥ जनार्दनो मण्डनरत्नमण्डलीसमुज्ज्वलः कज्जलमञ्जुलद्युतिः । कलिन्दपुच्या हृदये रसस्मृशि स्थितो धुनीजानिरिवाङ्गवान्बभौ ॥४७॥ स्फुरत्करोल्लासितवारिशीकरौ नदीजले लूनसरोरुहौ मुहुः । अखेलतामञ्जनम दीधिती रथाङ्गिपार्थो विपिनद्विपाविव ॥ ४८ ॥ आमौलि सर्वाङ्गविलासलीलया मुदा मुकुन्देन रसेन लालिता। कराहतिस्फारितफेनसंपदा तदाहसद्विष्णुपदी कलिन्दभूः ॥ ४९ ॥ विलासकारी यमुनाजेशान्तरे हरिः स्मरन्बालविहारकौतुकम् । तदा मैदामात्यविवेकडन्त्रितं स्वमाधिपत्येऽपि न बहमन्यत ॥ ५० ॥ तदा महामोदविलासभासुरान्विलोकयन्तौ कुतुकेन दंपतीन् । तरङ्गिणीपाथसि पार्थकेशवौ कृतार्थयामासतुरक्षिणी क्षणम् ॥ ११ ॥ क्रीडासु पाणिप्रसरेण मुञ्चतः सदम्भमम्भांसि निषेधुमक्षमा । काचित्रियस्योरसि वक्रपङ्कजं ररक्ष दक्षा विनियोज्य रागिणी ॥५२॥ अनीश्वरा जेतुमनन्तकैतवं पयोविलासर्दयितं विलासिनी । कठोरवक्षोरुहकोटिभिर्मुहुर्जघान धन्यं रुषितेव वक्षसि ॥ ५३ ॥ मिथः समालोकनभिन्नचेतसो रसात्त्रियावल्लभयोः कयोश्चन । अव्यापृतं तज्जलमञ्जलौ सृतं रुरोद निःस्यन्दिभिरेव बिन्दुभिः ॥ १४ ॥ सरित्तरङ्गेऽभिमुखाभिपातुके निजी निरीक्ष्य प्रतिबिम्बितौ स्तनौ । प्रसर्पदम्भःकरिकुम्भशङ्कया कयाचिदाश्लिष्यत भीतया प्रियः ॥५५॥ आकण्ठनिर्मग्नतनोम॑गीदृशः श्वासोर्मिसौरभ्यमिलन्मधुव्रतम् । जने सरोजं व्यपदिश्य रागवानचुम्बदाघ्राणमिषान्मुखं मुहुः ॥ ५६ ॥ राजीवराजीविपिने विलासिभिर्विलासकौतूहलतो विमर्दिते । मृगीदृशामाननपद्मकाननक्रोडेषु विक्रीडितमजवासया ॥ १७ ॥ परस्परोदस्तजलौघलीलयानया प्रियेषु प्रहताक्षिवमसु । चिक्रीडतुः कौचन दंपती तदा दक्षौ समालिङ्गनचुम्बनोत्सवैः ॥१८॥ १. 'नु झम्पा' ख-ग. २. 'महा' क-ख. ३. 'मनस्विनी' ग.