SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ८६ काव्यमाला । उच्चैर्गतित्रुटितहारलतासमुत्थमुक्तावृतः क्षणमलक्षि मरुत्पथोऽपि । स्वेदोदबिन्दुपरिपूर्ण इवाङ्गनानां दोलाविलासकलया प्रहतः पदायैः ॥ ६९ ॥ दोला लाविलसितेन विलासिनीनां मत्वा वशां त्रिजगतीमपि पञ्चबाणः । धमिल्लतः श्लथतराद्रभसेन तासा माकृष्य तूणत इव प्रसवान्यमुञ्चत् ॥ ७० ॥ प्रेङ्खोलने वरगतेऽप्यतिधाष्टर्यमुक्तयष्टिर्ब्रह्राद्द्रतविनिर्मितहस्तताला । अत्रासयन्मृदुलगीतिभिरापतन्तं काचिद्विधोर्मृगमिवास्यकलङ्कभीत्या ॥ ७१ ॥ दोलागतेन गगनाग्रमवाप्य शोणं कस्याश्चन क्रमयुगं विनमद्विलोक्य | भानुर्न्यधत्त नयनं निजपाणियुग्मे लीलासरोजयुगलीगलनभ्रमेण ॥ ७२ ॥ यष्टिग्रहव्यतिकरेण करेण सज्जी कर्तुं तताविलुलितं वसनं न शक्ताः । ऊर्ध्वा बभूवुरिति केलिकुतूहलाय दोलाकलासु कुशलास्तरलायताक्ष्यः ॥ ७३ ॥ स्वच्छाद्भुतस्फटिकरत्नविनिर्मितासु दोलासु निर्मलतया स्फुटमस्फुटासु । ऊर्ध्वाः स्त्रियो निरवलम्बनमम्बरान्तः खेला इव त्रिदशचारुदृशो विरेजुः ॥ ७४ ॥ आसीत्परस्परपरिक्रमणानुभावै र्यः स्वेदबिन्दुविसरः किल दंपतीनाम् ।
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy