SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। कश्चित्नियामनुपतन्नितरामुरोज संस्पर्शलालसमना विततैः कराप्रैः । आसादयद्गुरुतदीयनितम्बबिम्ब दूरीकृतो बत कथंचन बाहुमूलम् ॥ ५६ ॥ खेदं सखीषु गमनादभिनीय काचि दाकाङ्गितौ रसवशादवलम्बनाय । ताम्यद्भुनापि पुरतः कुचपूरदूर नुन्नस्य वर्त्मनि न भर्तुरवापदंसौ ॥ १७ ॥ दूरादुध पुरुषायितलाघवोत्थ वेगदनुप्रथितमन्दपदामजानन् । वल्लीविलग्नवसनव्यसनच्छलेन प्रीत्यैक्षत प्रणयिनीमपरो मुधैव ॥ ५८ ॥ उच्चैनितम्बकुचडम्बरभारभुन्ना ___ लीलावती किमपि मन्दपदं जगाम । एवंविधामपि सदैव हृदा दधानः ___ कान्तोऽन्वगादतिशनैरिति युक्तमेव ॥ १९ ॥ तादृग्वसन्तसमयस्पृहणीयमेव दोलासुखं रतिपतेरपि पूरयन्ती । आलम्ब्य काचन करेण करं प्रियस्य लीलाविलोलभुजमिन्दुमुखी जगाम ॥ ६ ॥ विष्वग्विलासवनगुल्मलतागताना मेणीदृशामसमभासुरभाभिरास्यैः । उल्लासिभिः कुसुमितः शुशुभे वसन्त__ श्चन्द्रैरिवायुधकृते कुसुमायुधस्य ॥ ६१ ॥ एणीदृशस्तनुतिरस्कृतजातरूपा नानामणिप्रवणभूषणभासमानाः। १. नितमां' ग. २. व्यसनमुन्मोचनम्. ३. जातरूपं सुवर्णम्. --
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy