SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ विरचिता प्रसाधायाम्येनमिति विनिश्चित्य तं देवपरिग्रहं वेताललोकमेकल कितववृन्दतया निरूप्य बहिरान्धिकं द्यूतमुपक्रमितवानस्मि । द्यूतरसोल्लोलकोलाहलमाकर्ण्य चासौ तदेकपरतन्त्रचित्ततयाऽऽकृष्टो भटः सरभसमभ्यन्तरान्निष्क्रम्य सारयित्वा च रमणस्य कृते तं खड्गमखण्डितव्यसनः खेलितुमुपक्रान्तवान् । अहमपि मायया कङ्कालकं विमानीभूतमधिरूढो विहितविद्याधराकृतिरात्मानमन्तरिक्षाद्वतरन्तमुपदर्शयन्नागत्य तस्मिन्नुपाविशम् । लग्नच हारितार्थश्च तदेव तिरोभूतराक्षसाकारं कनकमणिविमानमाधौ विधाय खेलितुम्, अथ महारम्भवति प्रवृत्ते द्यूतस्य भरे तथा रचितवानस्मि मायया द्यूतं येन मे विपर्ययेण तस्यासिरागतो हस्ते तस्यापि विमानीभूतः पर्यवसितो राक्षसः । सिद्धसमीहितश्चाहमवान्तरे संवृत्य द्यूतमादाय च मण्डलाग्रं सोपस्करेण सह तेन वेताल कितवलोकेन तिरोभूतवान् । स तु लङ्कापुरगामी मनुष्यवीरो मानुषैरलभ्यस्य गगनचारिणो यानस्य लाभेन परितुष्टो विमानमित्यधिरूढः कङ्कालकस्य पृष्ठम् । तेनाप्यसावुत्पत्य सुदूरमम्बरपथेन नीत्वा मदुपदेशादेकत्र दुस्तराभोगभासुरे गरीयसि सागरस्य पयसां भरे क्षिप्तः । क्षिप्त्वा च पयोधिपातप्रसाधिते तस्मिन् लङ्कार्थपरिपन्थिनि क्षत्रियकुमारे विहाय मायामागत्य मिलितेन कङ्कालकेनानुगम्यमानोऽहमागतो लङ्काम् । आख्याय च वृत्तान्तमर्पितवानस्मि स्वामिनः करे कृपाणम् । अत्यन्तमुदितेन स्वामिना च विभीषणेन ममैवायुधकृते प्रसादाद्दत्तः । स एष श्रीमतामधीनो मण्डलाग्रः । तापसी चेयं किंजातिरिति न जाने । कुतोऽपि हेतोरस्मत्पुरे लङ्कायां वल्कलावरणगोपितेनात्मना प्रतिदिशमितस्ततो भ्रमन्ती सहसैव मे नयनगोचरीबभूव । दृष्टमात्रैव च मयि मदनास्त्रीभूय व्यापृता । तथाहि ८८ वल्कलपटावगुण्ठनपिहिताऽसौ तापसी मया दृष्टा । कोशनिहितेव तन्वी खड्गलताऽनङ्गसुभटस्य ॥ किश्च - एषाऽनुमार्गमिह पर्यटन प्रयास भूरिश्रमाम्बुभरधौतशरीरयष्टिः । सद्योपपायितजला मदनस्य हस्तभल्ली मे झगिति हन्त हृदि प्रविष्टा ॥
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy