SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ उदयसुन्दरीकथा | ८९ ततश्चैवमवन्ध्यमकरध्वजकरायुधाघातबाधया विधुरीकृतो निरस्य नाय - कोचितं धैर्यमवधीर्य व्रीडामनुगन्तुमेनां प्रवृत्तवानस्मि । बाला तपस्विनी चासौ झटित्येव ततो नगरगर्भादुत्पत्य निरालम्बमम्बरपथेन निर्ययौ । मयाऽप्यये नियतमनयोत्पातविद्यया दिव्ययुवतिः काऽप्यसाविति विनिश्चित्य तयैवोत्पतनप्रक्रिया पृष्ठलग्नेनाऽऽरब्धा गृहीतुम् । एकत्र कुत्रचिच्चन्दनवनवलयपरिमलोपगूढगिरिनिर्झरतुषारनिकराश्चितैर्वायुभिरनङ्गदहनोद्दीपनपटीयसि प्रदेशे मया मायामयं द्विजस्य रूपमाधाय वचश्छलेन छलितयाऽपि तयैव छलोक्त्या छलितोऽहमनया । निराकृत्य मां पुनरुत्पपात व्योमनि । रे प्रतार्य मां गता हताशेयमिति तत्कालमुत्थितमहात्विषा कोपानलेन झगिति पिङ्गलीभूतलोचनोऽहमाविर्विधाय तदेतदात्मनो नैशाचरं रूपमनुपृष्ठधावितः पलायमानामिमां विधृत्य सम्प्रतीह रावणो बलादनिच्छन्तीं सीतामिव प्रवृत्तो व्यापादयितुम् । अत्रान्तरे च जगदेकरक्षिता क्षत्रियवरिष्ठो झटित्येवाधिष्ठितः पुण्यैरमुष्या भवान् । भवता तु सह सङ्गरे न नाम शवपिशितपेशिकोत्कर्त्तन कर्मैकशक्तिः कर्त्तिकेयमर्हत्यायुधीभवितुम् । अतः स्मृतिमात्रोपस्थितिपटीयानेव संस्मृतो दिव्यासिः । असिरप्यसौ पूर्वमेव मे कथितवान् स्वभे यथा किल वैकुण्ठावंतारे पुंसि व्यापारितोऽहमशस्त्रतया भवतो भविष्यामीति । अजानता च मया तदंशावतीर्णे त्वयि प्रयुक्तोऽनुकृतवानेषोऽपि यथोचितं पूज्येषु । तेन हि तवायत्तशक्तिस्तवैवायमर्पितः कृपाणः । व्रतिन्यामस्यां तु योषित्यनौचित्येन विषयस्य, त्रासेन वा दण्डधरस्य (भग) वतः, प्रबोधेन वा महतो विवेकस्य, वश्यतया महाशयस्य मनसो झटित्येकपद एवासौ विभ्रश्य गतवान् स तादृग्गरीयानप्यनुरागः । तद्भो वीररससिद्धिप्रमु (दित) दिगीशरसनाग्रफलकोत्कीर्णपरमपौरुषप्रशस्ते पार्थिवैकतिलक श्रीमन्नेष ते कथितो वृत्तान्तः । प्रहिणु यास्यामि सत्वरमिदानीमिति । अनुज्ञातो नृपेण स खलु शौण्डीरजन्मा निशाचरो झगित्येव सूरविद्रावितोऽन्धकार इव तिरोबभूव । सा च तापसी निलीनकौणपभयातिक्रान्तकम्पा व्यपगताशेषप्रस्वेदसंप्लुतिरुत्पन्नसुस्था सुस्थीभूतहृदयवृत्तिरनाकुलेन चक्षुषा सर्वाङ्गमुदीक्ष्य मेदि - नीनाथं मुहूर्त्तमन्तर्मनस्येव निस्सृष्टार्थं विचिन्त्य किञ्चिदवाञ्चितया दृशा निक्षितैः क्षालयन्तीव मृत्युमुखविनिर्गतं हृदयमविरलैरश्रुबिन्दुभिरभिभूयमानशब्द रोदितुमारब्धवती । राजाऽपि तामवनतमुखीमवेक्ष्य तथा रुदतीमुद्भूतकरुणाञ्चितेन चेतसा चिन्तितवान् | हा हा कोऽयमस्याः क्रूरग्रहेण कौणपेन मुक्ताया वर्षा
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy