SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ सोडलविरचिता नक्षत्रवृत्तेरिवानिवारितप्रसरो नयनघनजलासारः। सहजोष्णश्चायमनया स्वहृदि पात्यमानोऽपि हृदयं मदीयमुत्तापयति । किमिदमस्मत्समीकसङ्कटावधारणेनार्द्रत्वमन्तःकरणवृत्तेः, उतस्विदात्मनोऽनुभूतमरणसामीप्याकूतभावनम् , आहोस्विदसमीहितमक्षतस्य रक्षसोऽस्य गमनं, किं पुनरप्रतिसमाधेयमुपजातं समयसपर्यादिषु स्खलितम्, अथान्यदुःसहमुदग्रदुःखानुस्मरणं च किश्चिदापन्नमेतस्याः, क एष प्रकारः, किमिह कालानुरूपमुपयुज्यते वक्तुं, कथमेनामज्ञा(त)तत्वोऽहं यन्त्रपुत्रिकामिव रुदन्ती निवारयामीति वितर्कजातमातन्वति नरेश्वरे समुचितावसरे कोविदाऽसौ तपस्विनीकन्या सहसैव नियम्य दुर्धराटोपसंप्लवं बापवेगमावरणसमधिकेनोत्तरीयवल्कलस्यैव मृदुनाऽश्चलेन मुखाम्भोजमपमृज्य निवेश्य च सर्वतः कुवलयदलकोमलं चक्षुरनुचमधुरया गिरा जगाद । प्रेतीभिर्धियमाणशोणितजलं नियमानामिषं वेतालीभिरुपास्यमानमभितः कङ्कालरङ्काधमैः । अन्तश्चेदमुदश्चितानलचिताचुल्लीभिरुद्भासितं पश्य प्रेतवनं महानसमिवामीषाममुग्भोजिनाम् ॥ अथवा महासङ्घसम्भृतपथापणं निवासनगरमिव भूतलोकस्य । तथाहिमौलौ बडाऽऽन्त्ररजुः प्रजरदजगरग्रन्थिगाढोग्रनाग त्वग्वासाः स्कन्धपीठे कृतमलघुदलं चास्थिदण्डं दधानः । फेत्कारैर्दत्तहक्कः सकलमपि कुलं कम्पयन् कौणपानां वेतालस्तालदी? भ्रमति पितृवने पत्तने दण्डपाणिः ॥ अपि च समन्तादिह प्रेतपरुषास्थिपञ्जरपरीतमूर्तयः शूलिकाशङ्कवोऽपि कङ्कालतामापुः, इह खलु विभीषकानलसनाथमौलयः शाखिनोऽप्युल्कामुखायन्ते, इहान्तः क्रीडासङ्कान्तकौणपेन मुक्तफेत्कारमुखराणि नरकराण्यपि राक्षसत्वमापद्यन्ते, इह हि शिखरदेशविश्रान्तकौशिकघूत्कारैरलघुहुङ्कारभासुरा वटस्तम्भा अपि सिद्धतामुपेतवन्तः, इहापि प्रबलपवनयोगिन्यश्चिताभूतयोऽपि खेचरीभूताः, इह करालकोटरकुटीरकानुषङ्गिपिङ्गलावर्गरसितैरसीमकिलकिलारावरौद्रोऽयमश्वत्थभूरुहोऽपि भूतभावेन तस्थौ, इहाप्युपरि परिनिविष्टशिवाकारपरिवर्तिताकृतिर्वध्यशिलाऽपि विभीषिकात्वेन परिणता। किञ्चदोर्दण्डोत्क्षेपवेगानिलनिबिडभृतश्रोत्रनासान्धरन्ध्र ध्वानोलास्थियन्त्रक्वणनपटुखटत्कारसृष्टैश्च पाटै (वाद्यैः? )।
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy