________________
उदयसुन्दरीकथा । कुर्वाणः स्वाङ्ग एव प्रगुणपति लयालम्बिनी गीतवाद्ये
नृत्यत्येषोऽत्र पात्रीकृतरुधिरसुरानन्दनीचः पिशाचः ॥ अत्र वाएकं कक्षान्तरेऽन्यत्पृथुनि करतले पश्य शेषं च मांसं
भृत्वा वक्त्रेऽपसर्पन हठहरणपरैरावतो भूतडिम्भैः । सम्भ्रान्तो याति रुद्धश्चलति करधृतः क्रोधतो हुङ्करोति
प्राप्तोऽङ्गे कूर्परेण प्रहरति रसति न्यश्चति प्रेतरङ्कः ॥ इतश्च प्रभूतवात्सल्यादुत्सङ्गमारोपितेन भूरिभिरभीष्टनरजङ्गलग्रासैरनेकशस्तर्प्यमाणेनापि निकामघस्मरतया डिम्भकेन झटित्येव कीकसैकसारे वपुषि ललपिशितवल्लूरशङ्कया ग्रासीकृतं चय॑माणमजिनच्छटैकमाकर्षन्ती कुचमहो पश्य पश्यातिहास्यमसावुत्तानितमुखी सदन्तनिष्घर्षमुन्मुक्तपूत्कारं चाक्रन्दति प्रेतजाया । इत इतोऽप्यहह पिशाचेन यूना ज्वलतश्चितोदरादाकृष्टमीषदाप्लुष्टकुणपमेकहेलयैव संवीक्ष्य हर्षादारब्धकहकहारावमुखरमुश्चितकर्तिकमुत्तम्भितकपालमुत्तालवेगं च साकाङ्कमेकतो जरत्कङ्कालचक्रम्, अ. न्यतः प्रेतसङ्घातः, अपरतो वेतालवृन्दमुद्भटं च, परतो भूतरङ्काणां कदम्बकमेतदेतदायाति दारुणारम्भनिर्झरमालोक्यताम् । कियद्वा प्रलयकालोपसंहृताशेषनरकरङ्कसङ्कुलितमर्त्यलोकानुकारिणः सर्वतोऽप्यशुभबीभत्सदर्शनस्य स्वरूपमाख्यायतेऽस्य महीयसः श्मशानवलयस्य महतामधिष्ठानं हि प्रकृष्टरिष्टानामेतत् । तदेतदहो कल्याणिन्न खलु निखिलमङ्गलोपकरणनिर्मितैकमूर्त्तिना लक्ष्मीसङ्कमणसुभगेन भवता स्थिरमेव स्थीयमानं बुध्यामहे इत्याप्तोपदेशपेशलमभिधाय तस्थौ।
. राजाऽप्येतदाकर्ण्य ननु भद्रमसौ ब्रवीति येनात्र सर्वतो जरद्भूतरङ्कोपचर्यमाणातिथिरकुथितकुणपगलजङ्गलोग्रगन्धदुर्विषहः प्रतिपथमापानकरसोत्सवनिविष्टकटपूतनाऽवलिकलितकपालकर्परोदरनिधीयमानधाराग्रनिर्गताविरलवसाशीकरनिकुरुम्बवाही ज्वलमितचिताहुताशनशिखोद्गीर्यमाणगुरुधूमधोरणीसमृद्धः प्रसर्पत्येष सन्ततमसेव्यो व्यसुवनसमीरणः । स्फोटयन्ति च विशन्तः श्रुतीन्द्रियममी प्रकामडामराः प्रमुदितापारफेरवसमाजैरुदीर्य(माण)मांसलारसितमालिनो निष्ठुरा ध्वनयः। तन्ममाऽप्येतन्मतं यदितोऽपसृत्य प्रशान्ते क्वापि तपोधनाश्रमे सगौरवमवस्थानेन स्वस्थां विधाय विस्रब्धमेनां काऽसौ कस्यासौ कुतोऽसौ किमर्थमसौ लङ्कां गतेत्यादिकमशेषं व्यतिकर