________________
सोडलविरचिता कल्पान्तचारिणो भैरवस्य, सेनान्यमिवान्धकरुचिर(कासुर?)संहारिणश्चण्डिकापरिग्रहस्य, पुम्भावमिव कृत्यायाः, पिण्डबन्धमिव भयानकरसस्य, स्पर्शपरिणाममिव विस्रगन्धस्य, यागोपघातिनामन्तश्वरोऽयमिति क्रुद्धेन शतक्रतुना क्षिप्तदम्भोलिदहनसंदीपितमिव पिङ्गोर्ध्वमूर्धजं शिरो बिभ्राणं, ज्वलद्दीपकयुगं चत्वरमिवातिपिङ्गेक्षणद्वितयदारुणं वदनमुज्जृम्भयन्तं, वक्त्रकुहरान्निःसर न्तीभिः पृथुतराभिरनेकशोऽप्यर्चिषां छटाभिर्मुहुरस्रासवतृष्णया रसनाशतानीव कल्पयन्तं, चैतन्यारोपणक्षणे सपदि विदीर्यमाणमुखदर्शनत्रासात्पलायितेन कृष्णकिरणान्धकारवता वामहस्तेन खण्डेन्दुलाञ्छितां कालरात्रिमिव दर्शयन्तम् । इतरेण च पाणिना मलिनभासि मुष्टौ स्थितां यमस्य (भ्र)कुटिघटनान्धतमसवर्तिनीमापाटलकटाक्षलतिकामिव लोहितालेपरक्तां कर्तिकामुञ्चयन्तम् , रिक्तान्त्रकूजिताकर्णनवशेन झगिति निक्षिप्ताया दृग्विद्युतः पातादिव निपति. तेन सहजशालिना जठरावटेन भ्राजमानं, मेखलीकृताहिफणपंजरमणिव्रजादुल्लसन्तीभिः ज्वलद्वहुलजठरानलज्वालाभिरिव मयूखमालाभिर्नाभिकूपान्तहीप्यमानं, सर्वतोप्यङ्गेषु पिशितशोणिताभावत (त्त? ) या स्वस्मिन्नुभूतकबलनाशः प्रसादनाय देहतो विनिःसृत्य चरणलग्नैर्निजास्थिफलकशकलैरिव शुक्लातिरक्षरुचिभिनखैः क्षितिपिण्डमापाण्डुरं कुर्वन्तम्, अशेषतोऽपि कीकसमयत्वादेकधातुनिष्पन्नमिव देहमावहन्तं, पितृवनविहारलग्नाभिश्चिताधूमघोरणीभिः कजलितामिव निकामश्यामाङ्गद्युतिं दधानम्, इतस्ततः सलव(संच ?)लद्भषणसितोरगमिषादामिषेण भरणमलभमानैर्निर्गत्य रभसा निजान्त्रैरप्यवयवेषु मांसाशया सम्भाव्यमानं, भीषणतया विभीषकाणामपि भयमुत्पादयन्तं, बीभत्सतया नारकिणामपि घृणां जनयन्तम् , उग्रतया कृतान्तमप्यभिभवन्तं, हिंस्रतया मृत्युमप्यतिशयानम् , आवृतं भूषणीकृतानेकनरकरोटिभिः, करङ्केण च सनाथवामकक्ष, मुखीकृतार्द्धललन्मांसपेशिकं, उपवीतीकृतशिरोमालम् , आलम्बितास्थिहारम् , आकारभासुरं राक्षसं ददर्श ।
तेन च निधाय यमदण्डभीषणं भुजदण्डमन्धकूपोदादाकृष्य प्रसभमवरुडाम्, अविरतं च सदीनमाक्रन्दन्ती, सुत्रासतरलतारकेण चक्षुषा निभालयन्तीमभितोऽपि ककुभः, प्रभूतकम्पामापाण्डुरेषु नक्तश्चराभरणमालाकपालेषु संक्रान्तया प्रतिमूर्त्या तस्यैव शरणमिव प्रविष्टां, जटोरगरक्षितां यौवननिधानका(कल ?)शीमिवान्धकूपगतॊदरादुत्क्रान्तां, कमलभ्रमादागतं चञ्चरीकचक्रमिव कराग्रमिलितं रुद्राक्षमाधानाम्, आवारकेण लावण्यसलिलशैवलेनेव लतावल्कलेन शोभमानां, तारुण्येन निस्तुषीक्रियमाणस्य कान्ति