SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ सोडलविरचिता कल्पान्तचारिणो भैरवस्य, सेनान्यमिवान्धकरुचिर(कासुर?)संहारिणश्चण्डिकापरिग्रहस्य, पुम्भावमिव कृत्यायाः, पिण्डबन्धमिव भयानकरसस्य, स्पर्शपरिणाममिव विस्रगन्धस्य, यागोपघातिनामन्तश्वरोऽयमिति क्रुद्धेन शतक्रतुना क्षिप्तदम्भोलिदहनसंदीपितमिव पिङ्गोर्ध्वमूर्धजं शिरो बिभ्राणं, ज्वलद्दीपकयुगं चत्वरमिवातिपिङ्गेक्षणद्वितयदारुणं वदनमुज्जृम्भयन्तं, वक्त्रकुहरान्निःसर न्तीभिः पृथुतराभिरनेकशोऽप्यर्चिषां छटाभिर्मुहुरस्रासवतृष्णया रसनाशतानीव कल्पयन्तं, चैतन्यारोपणक्षणे सपदि विदीर्यमाणमुखदर्शनत्रासात्पलायितेन कृष्णकिरणान्धकारवता वामहस्तेन खण्डेन्दुलाञ्छितां कालरात्रिमिव दर्शयन्तम् । इतरेण च पाणिना मलिनभासि मुष्टौ स्थितां यमस्य (भ्र)कुटिघटनान्धतमसवर्तिनीमापाटलकटाक्षलतिकामिव लोहितालेपरक्तां कर्तिकामुञ्चयन्तम् , रिक्तान्त्रकूजिताकर्णनवशेन झगिति निक्षिप्ताया दृग्विद्युतः पातादिव निपति. तेन सहजशालिना जठरावटेन भ्राजमानं, मेखलीकृताहिफणपंजरमणिव्रजादुल्लसन्तीभिः ज्वलद्वहुलजठरानलज्वालाभिरिव मयूखमालाभिर्नाभिकूपान्तहीप्यमानं, सर्वतोप्यङ्गेषु पिशितशोणिताभावत (त्त? ) या स्वस्मिन्नुभूतकबलनाशः प्रसादनाय देहतो विनिःसृत्य चरणलग्नैर्निजास्थिफलकशकलैरिव शुक्लातिरक्षरुचिभिनखैः क्षितिपिण्डमापाण्डुरं कुर्वन्तम्, अशेषतोऽपि कीकसमयत्वादेकधातुनिष्पन्नमिव देहमावहन्तं, पितृवनविहारलग्नाभिश्चिताधूमघोरणीभिः कजलितामिव निकामश्यामाङ्गद्युतिं दधानम्, इतस्ततः सलव(संच ?)लद्भषणसितोरगमिषादामिषेण भरणमलभमानैर्निर्गत्य रभसा निजान्त्रैरप्यवयवेषु मांसाशया सम्भाव्यमानं, भीषणतया विभीषकाणामपि भयमुत्पादयन्तं, बीभत्सतया नारकिणामपि घृणां जनयन्तम् , उग्रतया कृतान्तमप्यभिभवन्तं, हिंस्रतया मृत्युमप्यतिशयानम् , आवृतं भूषणीकृतानेकनरकरोटिभिः, करङ्केण च सनाथवामकक्ष, मुखीकृतार्द्धललन्मांसपेशिकं, उपवीतीकृतशिरोमालम् , आलम्बितास्थिहारम् , आकारभासुरं राक्षसं ददर्श । तेन च निधाय यमदण्डभीषणं भुजदण्डमन्धकूपोदादाकृष्य प्रसभमवरुडाम्, अविरतं च सदीनमाक्रन्दन्ती, सुत्रासतरलतारकेण चक्षुषा निभालयन्तीमभितोऽपि ककुभः, प्रभूतकम्पामापाण्डुरेषु नक्तश्चराभरणमालाकपालेषु संक्रान्तया प्रतिमूर्त्या तस्यैव शरणमिव प्रविष्टां, जटोरगरक्षितां यौवननिधानका(कल ?)शीमिवान्धकूपगतॊदरादुत्क्रान्तां, कमलभ्रमादागतं चञ्चरीकचक्रमिव कराग्रमिलितं रुद्राक्षमाधानाम्, आवारकेण लावण्यसलिलशैवलेनेव लतावल्कलेन शोभमानां, तारुण्येन निस्तुषीक्रियमाणस्य कान्ति
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy