SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ७४ सोडलविरचिता अनन्तरं चगन्धः समृद्धो नवकैरवाणां प्रदोषवातैरवकीर्यमाणः । नासागतो नस्य इव क्षिणोति मानग्रहं मानवतीजनस्य ॥ इतश्चज्योत्स्नासखः कुसुमकार्मुकपाणिरेष निश्चेतनेष्वपि विकारविभुस्तथाहि । स्पृष्टाः करेण शशिना स्रवदम्बुभावैः स्विद्यन्ति शीतकिरणोपलशालभञ्ज्यः॥ अन्यतश्चअम्भ:कणास्रशतचर्चितपत्रहस्तसंसक्तपङ्कजमुखी कुमुदोत्सवेषु । मुद्रावरुद्धमधुपध्वनितैरिवार्कशोकातुरा सरसि नीरजिनी विरौति ॥ किञ्चकमलिनी भुवनान्तरिते रवौ व्यपगतालिकलापशिरोरुहा । परिदधे विधवेव सुधाकरद्युतिवितानमिषेण सितांशुकम् ॥ अथ तस्मिन्निरस्ततमसि धवलितनभसि विकासितकुमुदसरसि निहतराजीवयशसि स्रावितशशिकान्तपयसि शून्यीकृतसङ्केतसदसि विधुरितविरहिचेतसि विवर्डितानङ्गतेजसि जगदाह्नादनपटीयसि विचरति सौधांशवे महसि, कन्दर्पदाहोपताप्यमानः कृतपूर्वरात्रकरणीयो राजा ज्योत्स्नामृतोपशालिते सौधशिरसि हृदयसुखोपचारप्रपञ्चितमनन्यसञ्चारमसमीपद्वारपालकसखमभित्तिकं च विलासपटमण्डपमधिष्ठितः, क्षीराम्बुधौ मधुविरोधीव धवलचीनच्छदांशुकभास्वरे महति हंसतूलतल्पे निषण्णः, हरिणलाञ्छनवतश्चन्द्रस्य दर्शनेन तदाकारसादृश्यादनुस्मृतं चित्रं वनिताङ्कितं पटबिम्बमविरतं चेतसि धानः, तथाश्रुताश्तव्यतिकरपरिभावनोद्भूतभूरित्वराविसारितया ननु कथमसौ कन्यका घ. टिष्यते क उपायः किं क्रियते कगम्यते कुत्रान्विष्यते कः समादिश्यत इति चि. न्तया समनुदन्तितमनोवृत्तिः,अन्वेषणाय तस्यास्तर्कयन्नवस्थितिं त्रिदिवमन्दिरेषु नगरेषु विद्याधरपुरेषु गुह्यकाश्रयेषु भुजगराजधानीषु च, सर्वतोऽप्यम्बरमुत्पतितुं गिरीनुल्लवयितुमुर्वीमतिक्रमितुमम्बुधिमुत्तरीतुं द्वीपान्तरमनुसतुमुरगलोकं प्रवेष्टुमुत्सहमानः, स्पृहयमाणः सर्वगामित्वं पतत्रिणां, सर्वविलोकित्वं जगदेकचक्षुषो विवस्वतः, सर्ववेदित्वं च योगसिद्धानां, मदनरसविमूढो गगनाधिरोहणरज्जुभ्रमेण लसति सितकरकिरणसन्तानेऽप्याललम्बिषुः, अखिलदिङ्मुखाक्रमणवाहनधिया वहति कुमुदवनमारुतेऽप्यारुरुक्षुः, आहिभुवनपथप्र. तीत्या च भास्वत्यूमिलजलबिम्बितेन्दुप्रतिबिम्बपट्टिकाभोगेऽपि पिपा (यिया ?) सुरित्यनेकधा क्लिश्यमानो हृदयेन कियत्समयमवतस्थे ।
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy