________________
७२
सोडूलविरचिता
मनसि च मन्मथजन्मा मनुजपतेरुतो रागः ॥ अथ भुवनमभूतालोकपातालमूलोदर इव निधानः प्रोदभूदन्धकारः । स खलु मलिनसारं धाम यस्योपमातुं - प्रसरति न कुतोऽपि कापि सारस्वतश्रीः ॥ इति कायस्थकविसोढलविनिर्मितायामुदयसुन्दरीकथायां कुमारकेसरिसमागमो नाम सारस्वत श्रीपदाहश्चतुर्थ उच्छ्वासकः ।।
पञ्चम उच्छ्रासकः ।
ततः क्रमेण प्रस्तुतसायन्तनारात्रिकसमय समाहतामन्दमङ्गलमृदङ्गरवकलकलोद्भिन्नो मदच्छटाटोप इव हरित्करिकपोलमण्लादुच्चलितः पूर्वस्याम् यामिनीपर्यटन प्रवृत्तानां प्रेतसैन्यानामसितपताकास्तम्ब इव प्रेतपतिपुरान्तरुत्थितस्त्रिशङ्खतिलकितायां, शीतलावसरं विहाय निःसृतस्य वरुणास्त्रपाशफणिनो विस्फारः फणापञ्जर इव प्रविततः प्रतीच्यां निधेर्द्वारि प्रथमपालकोपस्थितानामारक्षकर्तॄणां करतलतुलितासिपत्रप्रभाकलाप इव कुबेरनगरगर्भे संभृतश्चोत्तरस्यां दिशि, समन्तादावृतवियन्मण्डलो गव ( र ? ) लसम्भार इव द्रवीकरणाद्विस्तृतः प्रवाहेण, यामुनो जलौघ इवो डू ( ग ?) त्य विलुठितो भरेण, वात्योल्लास इव कज्जलरजसामू, ईतिपात इव कोकपतत्रिणाम्, असितमुखपटोक्षेप इव दिग्गजानाम्, मृगनाभिपोन्तको ( पत्रिको ?) पचार इव भूवेदिकायाः, तमालदलाचार इव गगनमण्डपस्य, मुधुकरोत्पात इव ब्रह्माण्डपुण्डरीकस्य, मरकतोद्वाट इव भुवनकोशस्य, कलभकुलतल्पकल्पनाकुलकरिकुटुम्बिनीपाट्यमानाञ्जनगिरीतटीक्षोदसोदरो दिक्पालपुरायतनदेवताधूपवेलोपदह्यमानकालागुरुधूमवल्लरिप्रसार इव नीरन्ध्रमन्धकारो जगदाचचार ।
यत्रालोकविरोधिनि प्रविततध्वान्ते ध्रुवं नेत्रयोस्त्रासेन त्वरितं पलाय्य हृदयक्रोडे निलीनं महः । तेनात्र स्थलमत्र वारि विटपी वाचाऽत्र पन्था इति स्वान्तेनैव निरूप्य सर्पति जनो यो यत्र तत्रैव सः ॥
यत्र च -
निभृतचरणन्यासानुच्चक्रमामपनूपुरा