SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ६८ सोडलविरचिता यस्या द्विःशिखरेण मन्दरनगेनेवोच्चपीनस्तनद्वं देनाध्युषिते वपुष्यधिलसल्लावण्यवारान्निधौ । उद्भूतं मुखमिन्दुबिम्बमुद्भद्विम्बाधरः कौस्तुभः श्वासामोझरोप्यसावुदभवद्राक्पारिजातद्रुमः ॥ किं बहुनानिर्माय यां झगिति दृष्टविशिष्टरूप सृष्टेर्विधातुरुदितो हृदि मान्मथाग्निः । तेनोग्रतापविधुरः शिशिरं स मन्ये नाभीसरोजमधितिष्ठति चक्रपाणेः ॥३॥ झगिति च तामहमुदीक्ष्य चिन्तितवान् अहो कतमं कस्येमीदृशमेवं स्वरूपरूपातिरेकसुन्दरं युवतीरत्नम् । अथवा यद्यसावीदृशीह पयोधिकुक्षावास्ते तीनी(ली?)कमिदं यन्मन्दरगिरिभ्रमादितो विनिर्गता लक्ष्मी:(इति)। निर्गता चेत्तत्कयाचिदन्यया देवष्टकितो वैकुण्ठः । यदि वा नियतमस्मिन्नेकान्तदेशे समागत्य रतिप्रभृतियुवतिरूपातिरेकवर्तिना सौन्दर्येण कौतुकाद्धटितेयमन्यैव तरुणी प्रजापतिना । यस्या रूपस्य प्रथमाभ्यासवर्त्तनैर्लक्ष्मीः, उपादानमृद्वाही तुरग उच्चैःश्रवाः, स्तनबिम्वकाधारपिण्ड ऐरावतकुम्भी, श्वासपरिमलोपयोगद्रव्यं पारिजातविटपी, मुखावमार्जनोपान्तकं हिमांशुः, करप्रक्षालनजलममृतं, देहप्रभोद्योतनाश्मकलिका कौस्तुभः, इत्यादिभिश्चैतदङ्गनिर्माणोपकरणवस्तुभिः प्रतारिताः स्वर्गिणो रत्नाकरेण । यदि पुनरसौ ज्ञाता तवेकृ(भवेत्किन्नु ?)खल्वेकेन मन्दरमहीभृता सर्वैरपि कुलाद्रिभिः कृत्वा मथनव्यापारमेषा न तैराकृष्यते प्रसभमित्यादि परामृशत्येव मयि सा तत एवायतनप्राङ्गणाद्दक्षिणया वीथ्या सह तेन कन्याकदम्बकेन पुष्पोच्चयाय पुष्पाराममविशत् । एका च छत्रवाहिनी तासां मध्यादागत्य संवृत्य चातपत्रं प्रविश्यायतनस्य कोणे व्यमुञ्चत् । तत्रोपरि च दिव्यांशुकवेष्टितोऽयं विमुक्तः पटः। झटिति च पटं विमुच्य तथैव त्वरया तरलितमनोवृत्तिरन्यतश्चक्षुरक्षिपन्ती मामपश्यन्त्येव निर्गत्य साऽपि तासां मिलितवती । अथाहमतिकौतुकादुत्तरलमानसो ननु यावदासामसौ पुष्पोचयव्यासङ्गेन व्यग्रता तावत्पश्यामि किमेतदंशुकावेष्टितं वस्त्विति गृहीत्वा झटित्युड्डीय सावकाशादेकान्तमिति गतःकोणैकदेशं यावद्धे. ष्टनकवस्त्रमुत्सारयामि तावदालोकितः पटोऽयं पदं चैनमुढेल्य यावद्वलोकयामि तावदेकतस्तवेयमनल्परूपावभारपद्धतिरन्यतश्चेयं तस्याः कुसुमकार्मुकायतनप्रशस्तिरतिमनोहरा चित्रमयी मूर्तिरास्ते । अथाहमहो क पुनरस्य संसा
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy