SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ६७ उदयसुन्दरी कथा । भिस्समन्तान्मानसमाक्षिपन्ती, मन्मथरतिभ्यां विधाय मधुपानमधोमुखन्यस्तयोरापीनवर्तुलयोः कनकचषकयोर्युग्मेनेव कुचद्वयेन संसारं सफलयन्ती, सुदृढमुभयतोप्यंसदेश संक्रान्तस्य शशिविशदकपोलयुगलस्य कान्तिजलतरङ्गसरलि (सङ्ग?) ताभ्यां प्रतिबिम्बच्छदाभ्यामिव भुजलताभ्यां चक्षुराह्लादयन्ती, शङ्खरेखोपहासनिस्सृतं हासप्रसरमिवातिनिर्मलं हारमाबिभ्रता कण्ठेन शोभमाना, मुखामोदमासूत्रयता पितामहेन व्यापारितात्पारिजातपल्लवात् विघटितेन प्रलघुपाटलदलेनेव बन्धूकबन्धुना बिम्बाधरेण मान्मथं रागमुत्पादयन्ती, नेत्राञ्चलोपचर्चितया दुकूलधवलया कपोलयोर्युगिकया मुखश्रियो नेपथ्यमिव सूत्रयन्ती, मणिकनकसृष्टिना मकरकुण्डलेन कन्दर्पवाहनस्य मकरस्य बन्धनशालायमानमभिरामं कर्णयोर्द्वितयमवतंसकुवलयेन कृतोचितच्छायं दधती, रतेर्विलासमणिदर्पणस्य ललाटफलकस्याधारदण्डकेनेव वरीयसा नासावंशेन शृङ्गारमुद्दीपयन्ती, भुजगरक्षाधिष्टितोपकण्ठममृतदीर्घिकाद्वयमिव सुतारसरलं नेत्रयोर्युगलमालीषु प्रेषयन्ती, सौरूपेण रतेर्द्वितीयेयमिति प्रदत्तेन द्विकेनेवाङ्केन भ्रूलताभोगेन युवतिसृष्टिमुत्कर्षयन्ती, वर्तुलिमचारुणा तिलकेन मध्योपरचितमण्डलां यौवनाश्ववारस्य बाह्यली ( ला ) भुवमिवातिभव्यां भालस्थलीं बिभ्राणा, भ्रूलतां लिखतः प्रजापतेरङ्गस्पर्शकम्पितात्करतलाद्गुलित भाजनस्रस्तेन मषीदलेनेव प्लावितैरत्यन्तमेचकितकान्तिभिः कुरुलैस्त्रैलोक्यमपि मोहयन्ती, भालाग्रलम्बिना सीमन्तमणिभूषणावचूलमौक्तिकेन नक्षत्राकारया समुत्तीर्य गगनादरुन्धत्येव निरूप्यमाणपूर्व (मूर्ध?) सौन्दर्यसंभूतिः, अद्भुताङ्गच्छायास्वरूपतया घटितेव सुवर्णसा (रो?) चिषां दलैः, उज्वालितेव माणिक्यमणिमयूखक्षोदेन, धौतेव मौक्तिकान्तस्सारवारिभिः पुंसिते ( प्रमृष्टे ? ) व शरदिन्दुचन्द्रिकोपान्तकेन, दृष्टिपथमुपेता तारापुत्रिकेवाविद्या (ह्लादयि?) त्रीलोचनानां, दर्शनापक्रान्ता स्वप्राङ्गनेवोन्मादयित्री हृदयस्य, लतेव लोचनालोकन फलस्य, फलपरिणतिरिव शृङ्गाररसस्य, रसवृत्तिरिव संमदास्वादस्य, स्वादोपलब्धिरिव संसारसुखस्य, श्वासपरिमलानुसारिणा मधुकरस्तम्बेन मुखचन्द्रमस्यङ्कमुपकल्पयन्ती, सुललितालापप्रकाशितैर्दशनमयूखबिन्दुभिरधः सन्ध्यातपे तारकाण्युद्गमयन्ती, तिर्यग्विसारिण्या कटाक्षचन्द्रिकया कर्णकुवलयान्धकारमपहस्तयन्ती, पुरःप्रसर्पता स्मितसिताभ्रशकलेन कुचशैलयोः शिखरमाच्छादयन्ती, गतिवशोल्लासिना च चलन्मणितुला कोटिकलकलेन सहंसारवचरणपङ्कजोद्देशमासूत्रन्ती, तस्य सकलस्यापि कन्यापरिग्रहस्य स्वामिनी, मनोहराकृतिः कुमारी युवतिराजगाम ।
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy