SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ सोडलविरचिता पतितोऽस्मि । कचासौवाडवमुखवलयभासुरो महावर्तः। किल यत्र मग्नोऽस्मि । किन्नाम मग्नोऽपि नाहम् । किमंभोधिपतनव्यतिकरोऽपि नायं । किमहमपि स खलु न भवामि । किमङ्ग (मुत्तुङ्ग?) बहुतरङ्गताडितया सर्वमीहगेव दृश्यम् । किमंमोजडिमजनितवैधुर्यस्य भ्रमोऽयमन्तःकरणस्य । किमिदमीदृशमंभोविभीषणाद्भुतस्वरूपमिंद्रजालं वा किंचित् । किमिति न तन्मे विमानम् । तदेतनिश्चिन्नमचिन्त्यापातदुर्डरं किंचन पुराकृतमुपस्थितं कर्म । किं विकल्पादये चिरादिदानीमनुस्मृतं स एष स्फुटीभूतः स्वमो यो मया तत्र योजनशक्तिकाग्रामे द्यूतकारपिप्पलकस्य सद्मनि सुप्तेन दृष्टः। यथा किल तया स्त्रिया मृगेंद्रशिक्षाक्षरैस्तवाग्रे पौरुषं निरस्य विधिबलीयानिति प्रोक्तोऽहमतस्तदेतद्दलीयसो विधेर्विजूंभितम् । अथ भवतु किमेभिरवान्तरवितर्कैः । प्राकारान्तरमधिविशामि पुरस्तात्तु यद्यथा तत्तथैव स्वयमाविर्भूयमानमवगमिष्यामीति संचिन्त्य चंद्रमणिघटितकवाटवल्गुना द्वारेण प्रविष्टोऽमि । तत्र च मसृणमणिधूलिपांसुलेन पथा स्तोकान्तरमुपसर्पन्न पथ एव दूरतोऽपि रत्नाश्रयात्समीरसारितान्तरपलाशपटलात्कल्पतरुमञ्जरीभरादिव निस्सरन्तीभिः, आलोकलीलोबेल्लनतरङ्गितादहीन्द्रफणाफलकवलयादिव समुच्चलन्तीभिः, उन्मथितगर्भाद्रोहणतटादिव विजृम्भमाणाभिरनेकशः प्रसरसंरंभवतीभिःप्रभाभिरग्रेतनं प्रज्वलन्तमिव प्रदेशमद्राक्षम् । दृष्टमात्रे च तस्मिञ्झगित्युद्गतेन भूयसा भयेन कतिचित्पदानि पश्चानिवृत्य ससम्भ्रममाःकिमहमागत्यान्ततस्तस्यैव पतितो मुखे वाडवस्य । कस्यापरस्य चण्डार्चिषोऽवस्थितिरुरे महार्णवस्य । निस्सीमसम्भूतिरसावप्याभोगस्तेजसा । जानामि चायमेभिरेव तेजोभिः शोषितानामिथमिह प्रणाशः पाथसाम् । अथेद्मप्यनुमानमितस्समागच्छतोऽस्य वायोरत्यन्तशीतलतया प्रतिहतमिव भाति । ततश्चान्यदेव वस्त्वन्तरं किमप्येतत् । अस्तु वा किञ्चन । व्रजामि कृत्वा साहसम् । इतरथाऽपि ममेत्थमापन्निमग्नस्य संदिग्थं प्राणितमन्यत्र यत्किल गमिष्याम्यहमतस्तावदपूर्वदर्शनेन सफलयामि चक्षुषी, पश्यामि किमिमीदग्विधम्, अनन्तरन्तु भवतु यद्भाव्यमिति कृत्वा विनिश्चयं चलितस्ततोऽस्मि । तथा गच्छन्समंदसञ्चारमाशङ्कितेन चेतसा कियदभिक्रम्य पुरस्तादुत्सर्पिण्यास्य (णस्व!) प्रभाकलापस्य गर्भे पिण्डितं निर्माणमिव रविकराणां, स्तम्भितं स्वरूपमिव विद्युतां, पुजितमुत्थानमिव प्रदीपानां, दिनान्तनिष्टि(हि?)तरुचेरूपक्रमस्थानमिव भास्करस्य, क्षुधोपतप्तस्य जठराग्निस्तम्बमिव समुद्रस्य, मन्दराघातनिर्गतस्य कुटुम्बालोच(क?)मिव कौस्तुभस्य,
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy