________________
सोडलविरचिता पतितोऽस्मि । कचासौवाडवमुखवलयभासुरो महावर्तः। किल यत्र मग्नोऽस्मि । किन्नाम मग्नोऽपि नाहम् । किमंभोधिपतनव्यतिकरोऽपि नायं । किमहमपि स खलु न भवामि । किमङ्ग (मुत्तुङ्ग?) बहुतरङ्गताडितया सर्वमीहगेव दृश्यम् । किमंमोजडिमजनितवैधुर्यस्य भ्रमोऽयमन्तःकरणस्य । किमिदमीदृशमंभोविभीषणाद्भुतस्वरूपमिंद्रजालं वा किंचित् । किमिति न तन्मे विमानम् । तदेतनिश्चिन्नमचिन्त्यापातदुर्डरं किंचन पुराकृतमुपस्थितं कर्म । किं विकल्पादये चिरादिदानीमनुस्मृतं स एष स्फुटीभूतः स्वमो यो मया तत्र योजनशक्तिकाग्रामे द्यूतकारपिप्पलकस्य सद्मनि सुप्तेन दृष्टः। यथा किल तया स्त्रिया मृगेंद्रशिक्षाक्षरैस्तवाग्रे पौरुषं निरस्य विधिबलीयानिति प्रोक्तोऽहमतस्तदेतद्दलीयसो विधेर्विजूंभितम् । अथ भवतु किमेभिरवान्तरवितर्कैः । प्राकारान्तरमधिविशामि पुरस्तात्तु यद्यथा तत्तथैव स्वयमाविर्भूयमानमवगमिष्यामीति संचिन्त्य चंद्रमणिघटितकवाटवल्गुना द्वारेण प्रविष्टोऽमि । तत्र च मसृणमणिधूलिपांसुलेन पथा स्तोकान्तरमुपसर्पन्न पथ एव दूरतोऽपि रत्नाश्रयात्समीरसारितान्तरपलाशपटलात्कल्पतरुमञ्जरीभरादिव निस्सरन्तीभिः, आलोकलीलोबेल्लनतरङ्गितादहीन्द्रफणाफलकवलयादिव समुच्चलन्तीभिः, उन्मथितगर्भाद्रोहणतटादिव विजृम्भमाणाभिरनेकशः प्रसरसंरंभवतीभिःप्रभाभिरग्रेतनं प्रज्वलन्तमिव प्रदेशमद्राक्षम् । दृष्टमात्रे च तस्मिञ्झगित्युद्गतेन भूयसा भयेन कतिचित्पदानि पश्चानिवृत्य ससम्भ्रममाःकिमहमागत्यान्ततस्तस्यैव पतितो मुखे वाडवस्य । कस्यापरस्य चण्डार्चिषोऽवस्थितिरुरे महार्णवस्य । निस्सीमसम्भूतिरसावप्याभोगस्तेजसा । जानामि चायमेभिरेव तेजोभिः शोषितानामिथमिह प्रणाशः पाथसाम् । अथेद्मप्यनुमानमितस्समागच्छतोऽस्य वायोरत्यन्तशीतलतया प्रतिहतमिव भाति । ततश्चान्यदेव वस्त्वन्तरं किमप्येतत् । अस्तु वा किञ्चन । व्रजामि कृत्वा साहसम् । इतरथाऽपि ममेत्थमापन्निमग्नस्य संदिग्थं प्राणितमन्यत्र यत्किल गमिष्याम्यहमतस्तावदपूर्वदर्शनेन सफलयामि चक्षुषी, पश्यामि किमिमीदग्विधम्, अनन्तरन्तु भवतु यद्भाव्यमिति कृत्वा विनिश्चयं चलितस्ततोऽस्मि । तथा गच्छन्समंदसञ्चारमाशङ्कितेन चेतसा कियदभिक्रम्य पुरस्तादुत्सर्पिण्यास्य (णस्व!) प्रभाकलापस्य गर्भे पिण्डितं निर्माणमिव रविकराणां, स्तम्भितं स्वरूपमिव विद्युतां, पुजितमुत्थानमिव प्रदीपानां, दिनान्तनिष्टि(हि?)तरुचेरूपक्रमस्थानमिव भास्करस्य, क्षुधोपतप्तस्य जठराग्निस्तम्बमिव समुद्रस्य, मन्दराघातनिर्गतस्य कुटुम्बालोच(क?)मिव कौस्तुभस्य,