SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ सोडलविरचिता ग्रामे स्थितोऽयं मत्प्रवासमसहमानो वराकः स्वयं प्रचलितुमक्षमः क्षणेनैव तातस्य ज्ञापयित्वा निवर्त्तयिष्यति, निजकुटुम्बमपहाय वार्द्धकविधुरोऽपि प्रेम्णा समं चलिष्यति । तदलमत्र विश्वासेन । छन्नार्थकथनेन प्रतारयाम्येनमिति सम्प्राधर्य, “भोः पिप्पलक ! श्रूयताम् । इतो दक्षिणेन सिन्धुरस्ति । ततः परं पारमुत्तीर्य क्वचिदेकस्मिन्नमानुषप्रचारिणि प्रदेशे किमपि सुमनसामसाध्ये धनं मयैव साध्यमास्ते । तत्राहमेवमुच्चलित " इति प्रोक्ते पुनस्तेन न किञ्चिदुक्तोऽस्मि । किमेतचेतसि विभावितं यद्यमतिप्रसिद्धो द्यूतरसिकः सदैव बन्दिग्रहोपार्जितेनार्थेन व्यसनं सारयति तदेष तत्र कुत्रापि चलितवान् । अतः किमिति दुर्वारप्रसरमविशृङ्खलमनयदुर्ललितं राजपुत्रमर्थाभिव्यञ्जनपरेण प्रश्नाद्रेण पीडयामीति प्रायोऽनुचिन्त्य परमसौ तूष्णीमकरोत् । केवलं सेवकाचारमनुसरन्नुपविश्य द्वारि दत्ताङ्गयामको जाग्रदेव गृहीतायुधस्तस्थौ । अहं च प्रथमाध्वसञ्चरणश्रमेण बलादायातया निद्रया सुखप्रसुप्तस्त्रिभागशेषायां रात्रावतिस्पष्टपरिकरं स्वप्नमद्राक्षम् । किलैकत्र कानने वनश्रीरिति(व ?) प्रसनमधुराकृतिरेका स्त्री पयोधरे बडक्रमं कण्ठीरवमवादीत् । " त्वं विक्रमेण करिवृन्दविदारणैक मल्लो मृगेन्द्र जगतीह सदा बलिष्टः। अद्यत्वसौ तव पयोभृतिकल्पितोरु फालस्य पौरुषमपास्य विधिबलीयान् ॥ इति श्रुत्वा तेन च स्वप्नसम्भ्रमेण झगिति प्रबुद्धोऽहम् । अये स्वप्नोऽयम् । एवं दृष्टवानस्मि । तत्काचिदस्माकमन्वयदेवतेयमीदृशाध्यवसायेन पयोभृति समुद्रे बद्धफालस्य ममाग्रे पौरुषादितो बलवान्विधिरवधित्वेन प्रभविष्यतीति सिंहशिक्षापदेशेन प्रायः कथयति । अथवा किमेवममुना कापुरुषविकल्पेनोत्साहमपहस्तयामि मृषा परिणामः सर्वो हि स्वप्नसंरम्भः किमिति स्वप्नस्यैव पृष्ठे लगामि । तावदितः प्रबोधमासाद्य समुत्थितोऽहमिदानीम् । एष एव समयः प्रयातुमस्ति । जगत्यपरो बलीयान्विधेर्भण्यते । एकोऽपि यो ममापि विपक्षीभूय पुरो भविष्यत्यादौ तमेव परिपन्थितयोपस्थितं निर्मथ्य यास्यामीति दर्पोत्सेकतरलितस्त्वरितमुत्थाय, " हंहो पिप्पलक ! तिष्ठतु भवान् । यामो वयमिति प्रणयाद्नुव्रजितुमुद्यतं तमविस्खलनपूर्वमापृच्छय निर्गत्य च ततो ग्रामादमन्दया गत्या गन्तुमारब्धवानस्मि। ततश्च(को)नाथ(म?)दुर्व्यसनविनटितोमहात्माऽपि हास्यानुसदृश(शं?)
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy