SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ उदयसुन्दरी कथा । आलोक्य च तां सहर्ष, अहो ! रूपमेतस्याः । शृङ्गारस्य जगज्जयध्वजपटालङ्कारचिहं नवं छायालग्नमनल्परूपरमणीगर्वस्य यात्रावृतम् । गालखाणविनिर्मितं च कवचं देवस्य चेतोभुवः केनैतल्लिखितं वरेण सुधियामस्थाः सुरेखं वपुः॥ अथवासत्यं पटो धवलितः कलया हिमांशोरालोडितोऽमृतरसेन च वर्णकौघः। पुष्पेषुरात्मशरतूलिकया लिलेख तेनैतदित्थमतिनिवृतिहेतुचित्रम् ॥ यहा केवलमियं वज्रलेपेनैव लिखिता प्रकृतिरनुमीयते । कथमन्यथा पक्षिणीव मे लग्ना प्रगाढमितो न विघटते दृष्टिरस्याश्च चित्रकर्मणि विपश्चिता। नियतमसावेवरेखा चक्रवर्तिलक्षणमङ्गगतं मदनराजस्य; ललाटपत्रके चास्मिन्नमलमषीलिखितेयं कुरुलसंहतिः स्फुरन्मन्त्राक्षरश्रेणिरिवरूपवतीनां योषितामवश्यं दर्पज्वरमपहरत्येव; किश्चैतदर्शनं सद्य एव पुंसां मनो विकारयतीत्यविश्वासादिव रतिरनङ्गेन सर्वतःसहैव परिभ्रमति, रोहिण्यरुन्धत्यो शशिवसिष्ठयोरुदयानुयेष्वपि पावं न मुञ्चतः,श्रीः सोदरेण मणिना कौस्तुभेन लक्ष्यमाणाप्यजस्रमसुरद्विषं (आश्लिष्यन्ती?) चात्र(स्ते,?) शची सतततमनिमिषेण चक्षुषाशक्रमालोकयन्ती तिष्ठति, उमाऽपि परिगृह्य कायार्डमन्धकरिपोरङ्गमिलितैवास्ते।तत्खलु रूपसर्वस्वकलशी का पुनरियं भविष्यतीति सञ्चिन्त्य चित्रादपवर्त्य कौतुकोन्नतेन चक्षुषा ससंभ्रमं संभाव्य तं निवृत्तशुकशरीरं पुरुषमप्राक्षीत् । “ हंहो ! महात्मन् ! कथय, को भवान् ?, कुत्र कुले जातवान् ?, अवाप्तश्च किं नाम कमनीयं नाम ?, जन्मदेशे च कस्मिन्नपि पत्तनविशेषे स्थितवानसि ?, विद्याभ्यासेन केन वा प्रकर्षमागतोऽसि ? क्व चास्मिन्मूर्तिभृता पदेन घटितास्पदेयमीदृशी मृगीदृशः प्रतिकृतिरासादिता, का चेयम् ? किमर्थमिह प्रपश्चिता चित्रेण ? त्वमपि कथममुं शुकशकुन्तभावमापन्नः ? को वा पुनरात्मलाभे हेतुः ?" इत्यभिहितो नरेश्वरेण "स्वामिन् ! महत्कुतूहलवती च खल्वियं कथा नितान्तमवहितैः श्रूयताम् ” इति सोऽब्रवीत् । अत्रान्तरे च समुचितार्थवेदी विलोक्य सर्वतो वसन्तशीलः सादरं व्यजिज्ञपत् " देव ! श्रोतुमिमां नवरसानुषङ्गिणी कथामस्थानमयं प्रदेशः । तद. रमिह सेव्यमणिमण्डपान्तर्निविश्य विस्रब्धैः श्रूयते (शोतुं) व्यतिकरोऽयम्
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy