SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ सोडलविरचिता कुसुमसायकमिवानेकनवशरग्रहणाय प्रविष्टं, पुरन्दरमिव नन्दनभ्रमादावासितं, हरिमिव कमलकुलभवनवासिनीं श्रियमानेतुमागतम् , ऐश्वर्यसुस्थितं कुबेरमिव विलासोद्यानिकायामुपेतम्, अन्तर्निवासनिर्विण्णं वरुणमिव क्रीडासरोवरान्नि:सूतं, सेवाप्रवेशितेन सकलराजचक्रेण मुक्तस्य महीयसो दर्पतिमिरस्य राशाविव मरकतनिर्माणमेचकाभोगभासिनि रत्नपीठे प्रदत्तपादपङ्केरुहंम् , अहितनरपालशिरसि स्थापनोत्थितेन मुकुटमणिमकरिकाप्रतिबिम्बकेनेव रेखामयेन चक्रवर्तिलक्षणमकरेणलाञ्छितातिकोमलतलाभ्यां चरणपल्लवाभ्यामुद्भासमानं, नम. दूपालचूडामणीनां किरणकूर्चकैरनवरतमुन्माय॑मानेनेव विमलकान्तिना जवायुगेन विराजमानं, भद्रजातेर्मतङ्गजादपहृत्य हस्तश्रियं सृष्टमितीव भद्रमिति सर्वतः प्रसिद्धमूरुद्वितयमुद्वहन्तं, गुरोरन्तिकेनेव नितम्बस्य सुवृत्तीभूतं नाभिबिम्वं, सदा प्रसङ्गेनेव नाभिश्रियः कृशीभूतं मध्यं, महता दारिद्येणेव मध्यस्यतनुभूतां च रोमावलीं बिभ्राणं, राज्यश्रियाधिष्ठितस्य वक्षसो देशस्य समन्तादाघाटचिह्न महाह्रदमण्डलेनेव हारवलयेन विपश्चिताभरणशोभ, महता प्रेम्णा श्रियस्सकाशमुत्कण्ठागतयाश्रीगन्धि(क्षीराब्धि?)वेलयेव हारप्रभया प्लाव्यमानोरःस्थलं , दशानामपि दिशां वशीकरणतिलकैरिव दशभिराताम्रविमलनखरत्नवलयैरलङ्कताङ्गुलिदलेन भुजद्वयेन भूष्यमाणं, सकलरिपुराजकश्रीसमाकृष्टिलग्न कुङ्कुमरसारुणेनेव ताम्ररुचा करतलेन लीलागुझं कलयन्तं, चन्द्रमसो देषिणी पद्मजातिरिति सहोदरपक्षभुवा शवेन मुखकमलनिग्रहाय प्रहितेनेव निजाङ्गभूतेन रेखात्रयेण प्रसाधितस्य कण्ठदेशस्य शोभा भजन्तं, सरस्वतीसझनो मुखस्य द्वारि विद्रुमदेहलीपट्टमिव पाटलप्रभमधरमाद्धानं, सुदृढकार्मुकविकृष्टये भुजबलाभिवृद्धिमभ्यस्यतो मन्मथस्याकर्षरज्जुमार्गयोरिव कमनीयकर्णपाशयोः श्रिया सारीकृताकारं, त्रिभुवनसीमन्तिनीहृदयग्रहाय रतिस्मरयोः सिन्दूरमुद्रितैकदेशं राजादेशद्वयमिवोपात्तलोहितं सुलक्षणमीक्षणयोर्युगलमितस्ततो व्यापारयन्तं, वदनखलकप्रविष्टयोः सुवीर(स्वीय?)नेत्राडूयोरन्तर्मन्मथनिहितेन निषेधदण्डकेनेव चारुणा नासावंशेन शोभमानम् , उद्धृताशेषभूभृद्ग गरीयसः शिवारूढशासनस्य भरादिव वक्रतामुपेताभ्यां भ्रूलताभ्यामलङ्कतं, तृतीयं चक्षुराच्छादयितुमाहितेन शिखण्डशशिखण्डकेनेव ललाटपट्टेन गोपिताकारं हरमिव नरलोकावतीर्णमुपलक्ष्यमाणम् , एकतो युतिमता मुखेनान्यतो घनस्निग्धेन कुन्तलकलापबन्धेन सुमेरुमिव चन्द्रान्धतमसाभ्यामुभयतो भ्राजमानं, सुदूरमुल्लसन्तीभिराभरणमणीनामरुणपिञ्जरप्रभाभिः सद्यः सपल्लवमुकु
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy