SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ सोडलविरचिता यावन्मुहूर्त तिष्ठामि तावज्झगित्येवाऽसौ शुकः साहासं विहस्य प्रस्तुतेनार्थेन युगलमार्यायाः पपाठ एकेन ध्रियमाणः पलायितोऽन्यस्य गोचरे पतितः। गतोऽन्यस्य मुखे किल यदहमहो बलवती नियतिः ॥ अथवा जीवितविषयान्मृत्यु मृत्युमुखाजीवितं च नियमेन । जनमानयति नयत्यपि विरमति न काप्यसौ नियतिः ॥ अथाऽसौ निशम्य परमेकहेलयैव तयोद्धर्षितरोमा पामरो विमुच्य महतीमाराटिमुत्थाय पलायितुमारब्धः । मा भैर्मा भैरित्युद्भूतहासेन च मया ध्रियमाणः साकुलमहो विमुश्च विमुश्च मां त्वमपि सत्वरमितो भ्रातरपसर्प खाद्यसे न यावदेतेन पत्रिणा यतो न मया कचिदियन्तं कालमेते हसन्तो वदन्तश्च शकुनयो दृष्टाः। तदेष यास्यामि । चारभटस्तु तिष्ठतु भवानिति भयातिविधुरेणचेतसा प्रलपन्नुन्मोच्य मदन्तिकादात्मानं पलाय्य गतवान्। अहमप्यनुकूलवर्त्तिनो विधेरनुभावात्फलितप्रयोजनो ननु सिद्धमभिमतं साध्यमिदानी प्रत्यूष एवोत्थाय शुकसनाथो व्रजामि मन्दिरमिति महता प्रहर्षेण तथा भाविततत्वस्य पत्रिणो विस्मयेन तेन च तस्य हास्यरसेन हालिकस्य विनोद्यमानहृदयो निद्रामलभमानश्च किल तत्कालमेव जल्पयिष्यामि तं शुकं तावत्तेनैव सानुरोधमाभाषितोऽस्मि भो महात्मन् ! अवधानमभ्यर्थ्यसे, ब्रवीमि किश्चित्तावदितः पामरमहाग्रहाद्विच्युतोऽहमिदानीं पृच्छामि भवतोऽपि कीदृशी प्रवृत्तिः । त्वं हि महात्मस्वरूपः, महात्मा हि प्रोच्यमानः शृणोति ? उपरुध्यमानः प्रवर्तते, तथाऽर्थ्यमानोददाति च । तदेतदुच्यसे भ्रातः ! अमुष्यासारपरिकरस्य संसारस्य सारो धर्म एव । धर्मस्य च सारभूता प्राणिषु दया । दयादानस्य च सारमार्तपरित्राणं नाम । तच्च सज्जनेषु सहजमेव विश्रान्तमास्ते। तदेष प्रार्थ्यसे क्वचिदप्यस्तु तावद्वन्दिग्रह एव । गरीयसी पीडामा पुनः कस्यापि नृपतेरपेयिष्यसि । तेन च हृदि प्रतिफलितराजसेवापरिक्लेशभीरुतया नितान्तमार्तोऽस्मि । यतः। क्रूरामात्यदृगर्चिषानलमुखी द्वाःस्थाग्रहक्कास्वनै रुत्फेत्कारवती नियोगिरसनोत्तीव्रस्फुरत्कर्तिका । बिभ्राणा च विशुष्कसेवकलसत्कङ्कालमौर्वीपति मेषा राक्षसपुत्रिकेव कमहो जीवन्तमुन्मुञ्चति ॥
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy