SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ सोडलविरचिता रथं कथमप्यन्तरिक्षमभि सरोजिनीबन्धुरिन्दुश्च निरन्तरमुत्तुङ्गतरविहारशृङ्गार्गलास्खलितवा गगनपथेन गन्तुमक्षम इव मणिमयविमलभूतलसङ्कान्तया प्रतिमूर्त्या तलगतं पन्थानमनुसृत्य सदैव तं तावन्तं प्रदेशमुल्लयति । यस्मिंश्च दृश्यमानबहुपदार्थरमणीयाः सकर्णकाः स्कन्धशाखाशरीरनिःसारिभिः प्ररोहैरीकारान्ताः सुललिताभिरघोललन्तीभिर्मञ्जरीभिः प्रदत्तमात्रास्तिर्यग्विसारिणीभिः शिखरशाखाभिर्विसर्गानुस्वारवत्यः सुवृत्तशालिभिः फलैरधिरूढरेफाः शिरोगतविहङ्गमोदश्चिताभिश्चञ्चुभिर्विरचितवाद्यपरिसमाप्तिफुल्लिकाश्वान्तरान्तरागतैः पुष्पगुच्छरुचितरचनासन्निवेशपेशलाः कुसुमचापप्रशस्तेरक्षराणां पतय इव स्वान्तहारिण्यो विभान्ति परिसरेषु सद्भहप्रधाना वनराजयः । यत्र च सुस्वामिपरिपालिते सुदृशया विभूतिविभ्रमाभोगसारया श्रि. या सर्वोऽपि नृपायते पुरुषवर्गः, सर्वोऽप्यवरोधवनितायते स्त्रीजनः, सर्वोऽपि राजभवनायते गृहाबन्धः, सर्वोऽपि राज्यायते प्रतिभवनमाचारप्रपञ्चः, केवलमशेषतोऽपि सौस्थित्यादनार्तितया लोकस्य बभूव तदन्तवासिनीनां देवतानां दौस्थ्यमुपयाचितप्राप्तेः । किं बहुना।। यत्राऽऽयान्ति विभूतिमिन्द्रनगरन्यक्कारमातन्वतीं द्रष्टुं मेरुगिरेः स्थलात्सुमनसो नित्यं तथा ह्यम्बरे । दृश्यन्ते सुरसद्महेमकलशत्विटिकानां मिषात् तेषां काञ्चनधूलिपांसुलपदैरापिञ्जरा वीथयः॥ तस्मिन्नसमशोभाविभूतिमति श्रीभाजि नगरे नृगसगरभगीरथादिभूपालकुलकीर्तिवित्तापहरणराजोपधिरापयोधिपुलिनसङ्कान्तविक्रमः, क्रमागतां श्रान्तामिव कृपाणपत्रारोपणेन संवाह्य राज्यश्रियमाददानो गृहीतारातिमूर्ध. भिर्गुलिकाभिः सिद्ध इव विद्याधरो रणेषु, तारुण्यभरतरङ्गितानामनङ्गविधुरिताङ्गनाङ्गदीनामाश्रयपयोराशिः, असिदण्डसङ्घटितारिवंशनिकषणोल्लासितप्रतापसप्तार्चिः, सप्तार्चिरिव तेजसामधीशश्चण्डरोचिरिव चूडामणिः भूभृतामनिष्टनरकण्ठखण्डनखडत्कारनिबिडारवसूच्यमानलग्नक्षणः, परिणेता जयश्रियः, सहचारिसुभटभुजभीषणकृपाणकिरणान्धकारकरः, तस्करो विपक्षभूपालसम्पदां, चलितासिपत्रलोचनो यौवनारम्भ इव वीरलक्ष्म्याः , समुक्षिताजिविजयारवो देवतादेश इव प्रतापसाधकस्य, सिद्धो ब्रह्माण्डविवरस्य, कृषीवलो भारतक्षेत्रस्य, सततमवनतिविलोलनरपालमुकुटमणिदीपकप्रकरैरवतार्यमाणारात्रका समग्राणामग्रणीः श्रीमतां बभूव भूमण्डलाभरणं राजा मलयवाहनो नाम ।
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy