________________
उदयसुन्दरी कथा।
२१ वरयात्राडम्बरमिव कुबेरस्य, स्फुरत्किरणालोकशालिना प्रासादपुष्पकभरेण कटकमिव दिवसराजस्य, प्राकारवलयवर्तुलं मुखमिव जम्बूद्वीपस्य, लसद्गो- . पुरपताकांशुक नेपथ्यमिव भारतवर्षस्य, पीवरायतकलशस्तनं यौवनमिव वसुन्धरायाः, मणिभवनभानूज्वलं लावण्यमिव भुवनश्रियो, मर्त्यलोकनटेन निजाननप्रोतं प्रतिमुखमिवाखण्डलपुरस्य, दक्षिणापथेन लिङ्गिना परिगृहीतं व्रतवेषचिहमिव विद्याधरलोकस्य, तलभूमिकुटिममिव त्रिदिवहर्म्यस्य, मुकुटमण्डलमिव फणिभुवनभूपालस्य, जगत्रयाभोगभूषणं निकामरमणीयमस्ति मलयमद्रितायां दिशि कुन्तलेषु तटे गोदावरीतिमहासरितः प्रतिष्ठानं नाम नगरम् ।
लीलामण्डपरत्नभित्तिषु सितस्वच्छासु भूरिक्रम
सङ्कान्ताखिलसश्चरत्परिजनप्रत्याकृतीनां छलात् । यस्मिन्नीश्वरमन्दिरेषु परितः सन्दर्शयन्ती सदा ।
च्छायाखेलनकं न कस्य हरते सौन्दर्यलक्ष्मीर्मनः ॥ अपि च
विलसदमलमुक्तास्तम्बलग्नेन्द्रनील
___ द्युतिदलसरिकालीकव॒रैः कुन्तलीनाम् । - सरलतरकटाक्षः श्वेतकृष्णैककर्ता
प्रभुरसमशरोऽभूद्यत्र यूनां जनेषु ॥ यत्र च कवाटवर्तिना विलसदमलमाणिक्यमणिमरीचिपटलेन सततमन्तःप्रसूतलक्ष्मीनिमित्तमाहितेन कौसुम्भेनेव वाससा चिह्नितं द्वारमाधानैरनवरतमुपस्थितातिथिपदप्रक्षालनजलप्लवेनेव चन्द्रोपलकसोपानकयुतिभरेण प्लाविताङ्गणकवसुभिः सुवर्णभवनैराभरणपदकबन्धैरिव निविष्टनायकैरलङ्कता शोभते समन्तादाभोगलक्ष्मीः । यत्र च सुवर्णैकसृष्टिना धातुव्यवहारेण कथीभूतो वातिगेन्द्रविद्यागमः, सान्तनिधानकोटिभिर्भवनैः प्रलीनः खन्यवादः, प्रभूतभव्यगणिकाङ्गनोपभोगलीलाभिः व्यशीर्यन्त विवरप्रवेशवार्ताः, मन्दिरदलीकृताशेषविषहरोपलशिलाप्रभावेण भग्नाहिरूपप्रचारतया समुच्छन्नो गारुडव्यतिकरः। यत्र च प्रतिपथमतिप्रांशुहरमन्दिरशिखरशूलाग्रपाटितान्निशासु नभस्तलचारिणश्चन्द्रमसो मण्डलाद्गलितैरनल्पसंपातिभिरमृतरसैरिव सुस्वादुशीतलविनिर्मलैः पयोभिर्भरितगर्ताः कमलकुवलयामोदसङ्गिनो हृदयमानन्दयन्ति कोटिशो जलाशयविशेषाः। यत्रच प्रतिहर्म्यशिखरमखिलगरलापहारमणिशिखासङ्गमसमाकुलैरवनहनफणिभिरुन्मुक्तवाजिविधुरं प्रवर्त्तयति सारथौ