________________
द्वितीयोच्छासकः।
ततश्चासौ तदेव मत्तवारणकमनुसृत्योपविष्टः सरभसमहो यदाऽऽलोचितं कृतं किं नाम तत्तथा सर्वमभूच ते निराकुलं हृदयं ?, एवं चेत्त्वरितमारभ्यतां कथेयमेतदाकर्णनरसोत्सुकीभूतमनसो हि वयं प्रतिपालयन्तो भवन्तमेव हि तिष्ठाम इति परिचयानुरोधस्निग्धया दृशाऽभिनन्य भणितः सुभाषितरसार्थिना तालकेन सोल्लासमेवं क्रियत इत्यभिधाय बन्धादुन्मुच्य पुस्तकमुचितक्रमेण श्राविताभीष्टदेवतोपश्लोकनादिकवीश्वरप्रक्रियः कथामारेभे।
श्रूयतां प्रसिद्धमिह पयोधिवलयवप्रायामवन्यां कनकमिव धातुषु, माणिक्यमिव रत्नेषु, तिलकवर्तनमिव मण्डनेषु, मुखमिवाङ्गावयवेषु, त्रिदिवमिव भुवनेषु, नन्दनमिवोद्यानविपिनेषु, प्रकृष्टं पत्तनेषु, सर्वाङ्गसादृश्येन सोदरं पुरन्दरपुरस्य, उपरिनिवासेन तलवर्तिनः फणिपतिनिवासनगरस्य शिरसि च दत्वा पदमिव तिष्ठमानं, सुदूरमञ्जनच्छायं, गगनमनुप्राप्तैस्तत्कान्तिसङ्कमेणेव श्यामलितैरमलमरकतोपलफलकसङ्घटसृष्टैरहालकैरलङ्कतेन सितमणिनिर्माणवता प्राकारचक्रेण कुण्डलितम्, उत्तुङ्गदुर्गाहालकपरिपाटिभित्तिभिः स्खलिता
भ्रतटिनीप्रवाहाद्धापतितैरिव निर्जितार्णवभरणविस्तरैर्वारिभिरापूर्णगर्भया परिखया प्रपश्चितोपान्तरमणीयं, परिखातटीष्वनिलसन्निवेशवलयितेन यज्ञानलधूमसमुदयेन समन्तादसितकाण्डपटेनेव विनिवारितप्रवेशं कलिकालदृष्टेः, शशिकरानुषङ्गनिष्यन्दिनामिन्दुकान्तद्लविरचितच्छादकानां निम्नाध्वयायिना रसेनेव निर्मलतमेनाम्भसा पूरितगर्भगम्भीरैरङ्गणकवापीविशेषैर्भूषिताभिरमरमन्दिरश्रेणिभिरभिरामचत्वरोद्देशम् , उपरितिर्यक्पतितपृथुतरकिरणच्छटाग्रकैतवादातपत्राणाय शिरसि दत्तेनोत्तरीयवसनाञ्चलेन सततमर्थिजनागमनं प्रतिपालयन्तीभिरिव बहिःस्थिताभिः सत्रशालामणिमण्डपश्रीभिरुद्भासमानं, मणिभित्तिसङ्कान्ताभिः प्रसारकनिविष्टानां तुन्दिलशरीरिणां वणिजां प्रतिमूतिभिरन्तर्दृश्यमानविश्रान्तधनदैरिव निरन्तरमापणैः सारीकृतकोडं, कृतकनकप्रसारकैः सौवर्णिकैरपार्वतं रूपमिव सुमेरोः, पतिमुखविलोकनानिमेषरम्याभिः कुलपुरन्ध्रिभिरनूर्ध्वगतं खण्डमिव स्वर्गस्य, गृहीतसितरत्नादर्शमण्डलाभिः पण्यरमणीभिः स्वर्गसङ्गतं संस्थानमिव चन्द्रलोकस्य, सकलशास्त्रानुकूलवाणिना निवासिजनेन साक्षात् स्थानमिव सरस्वत्याः, सुनेपथ्यभूषणवता प्रकृतिवर्गेण