SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ उदयसुन्दरी कथा । १९ श्रयमनुज्ञातः समुत्थाय तस्माद्देवीभवनान्तर्मण्डपादङ्गणे बभूव । स्थित्वा तत्र यथा यत्समुचितमालोचसूत्रितं कृत्यं त्वरितं तथैव तदखिलमविरलरभसाश्चितश्चक्रे । स कविरथ यथावत्सूत्रितैकान्तरम्ये सदसि वचनदेव्याश्चेतसा सुस्थितेन । अविशदसमसूक्त्या सेवितुं तौ द्विजाती निवसति हि समग्रा यत्र सारस्वतश्रीः ॥ इति कायस्थ विसोडूलविनिर्मितायामुदयसुन्दरीकथायां कविवंशनिवेदनो नाम सारस्वतश्रीपदाह्नः प्रथम उच्छ्रासकः ।
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy