________________
१८
विचा
3
कवि प्रदीपप्रबन्धमेतस्य सहजसज्जनस्य सुकवेः सूक्तामृतरसार्थिनः परगुणप्रमोदिनो निखिलवाङ्मयविदः कोविदचूडामणे स्तिलकनाम्नो मदीयमित्रस्य, मम च किञ्चिज्ज्ञस्य, सफलय कवितागतं क्लेशमात्मनः कुरु कृतार्थमावयोः श्रुतीन्द्रियम् । पश्यामः कीदृगुपक्रमः कथायाः, कीदृशाः संबन्धसन्धयः संविधानकस्य, कीदृशो रसः प्रस्तुतोपक्रान्तस्य वस्तुनः कीदृशी रचना पदन्यासस्य, कीदृशः स्वगुणो भणितिभङ्गीनाम् । अन्यच्च । वर्णानामविसंष्ठुलन्यासो मसृणता परिपुष्टिर्मांसलता काठिन्यविपर्ययः कोमलता स्निग्धभावो लालित्यमिति मसृणता मांसलता कोमलता लालित्यं चेति वाणीगुणैश्चतुर्भिरनुषङ्गवत्यः सप्राणघनप्राणाल्पप्राणैस्त्रिभिर्भेदैर्विभिन्नाः क्रमेण कौकिली मायूरी माराली चेति तिस्र एव किल जातयः सत्कवीनाम् । तथा चैतांश्चतुरोऽपि गुणानावर्जयन्तः कवयः केचन ससौष्ठवैरक्षरैः सप्राणां वाचमुल्लासयन्तः कोकिलमनुकुर्वन्ति । केचिदनल्पसौष्ठववता घनप्राणेन वर्णगुम्फेन शब्दमाराधयन्तो मयूरतामाश्रयन्ति । केचिच्च मितसौष्ठवं बन्धमाश्रित्याल्पप्राणेन वचसा मरालतामनुहरन्ति । अपरे पुनरमीषां चतुर्णां गुणानामेकत्र समवायशून्येन महाप्राणेन निष्प्राणेन वा पदन्यासेन जनयन्तो वाचमेतत्पथोत्तीर्णा भिन्नजातयः कवयस्तदेवं विचित्रक्रमेण समुदश्चितभारतीकेषु कतमजातिरस्मि कवीन्द्रेष्वेत्येतदप्यवगतं भवेदित्यादि सप्रेमदर्शितादरमुदीर्य तूष्णीमभूत् । अथासौ सविशेषविस्मयं कविरहो विज्ञता जनव्यवहारवर्त्मनि, अहो प्रौढिरालापकल्पनासु, अहो व्युत्पत्तिकौशलं कवितागुणेष्वनयोर्यथा चेयमीदृशी प्रबन्धविलोकने दृष्टिर्यथेदमीदृशमनन्यसाधारणं च साधुत्वं तथा नियतं परिश्रमः सफलतामेष्यति मदीयस्तत्किमिति नाहमुपदर्शयामीति सञ्चिन्त्य सुतुष्टेन चेतसा जगाद । हन्त ! द्विजन्मैकपुङ्गव ! कुतूहलेन संभूतगर्भायां सुगुणदरिद्रायां महाचि जातेयमात्मजा चम्पूस्तर्हीयमपुष्टा सर्वतोऽप्यङ्गेषु दुर्वर्णा च संवृत्ता न नाम यथावद्दर्शिनो जनस्य दर्शयितुं पारयत्येवमप्यर्थिता चेद्दर्शयामि, सा पुनरमुष्यां भद्रं किमपि विधिना लिखितं भवेत्तदियमादृता युष्माभिरभिनन्दनीयां दशामासाद्यति । किन्तु न नाम यदि प्रस्तुतरसरभसविच्छेदीति खेदस्य हेतुर्भवामि । तदिमं दीपकोद्योतनकृते वह्निमानेतुं मया प्रेषितमायान्तमनुचारिणं लोकमङ्गणादेव निवारयामि परतः क्षेत्रपालदेवकुलिकायां प्रवेश्य च शयनाय निरूपयामि । एवं कृते रहसि निश्चिन्तेन चेतसा निरवद्यमारभ्यते कथेयमिति तावदाशयो मे परतस्तु भवदिच्छा प्रमाणमित्यभिधाय भवत्वेवमिति तिलकानुमोदितेन तेन द्विजन्मना तालकेन सप्र