SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ उदयसुन्दरी कथा । १५ मुत्कीर्णलिखितलेपितानल्परूपकोपशोभावत्यन्तमण्डप एव मसृणशिलाफलकनिर्माणशुचिनि मत्तवारणके समुपाविशत् । सुखकृते च वामाङ्गेन तस्थौ । कौतुकेन च निरूपिताक्षिपत्रः समन्ताद्विपश्चितानेकस्वरूपाणि रूपकाणि पश्यन्नपश्यदुभयतो द्वारशाखावलग्नं रूपान्यत्वमिव हिमाद्रिकैलासयोः पूर्वस्वरूपमिव पाञ्चजन्यशशिनोः परिणतिसाफल्यमिव पाषाणजातेराधारगौरवमिव धवलवर्णस्य डिण्डीरदेवताजातकमिव चन्द्रलोकपुरुषदृष्टान्तमिव श्वेतद्वीपजनवर्णिकोपदर्शनमिव शशिकान्तसृष्टं निसर्गधवलमुपलपुत्रकयोर्द्वन्द्वम् । तद्दर्शनोत्पन्नविस्मयश्च चिन्तितवान् । नन्वेतदीदृशमपूर्वाकारकमनीयं दृषत्पुत्रकतियमत्र कुतो निष्पन्नं, केन सुकृतसंसर्गशालिना जनेन कारितं केन वाऽनन्यसामान्यकौशलेन शिल्पिना विनिर्मितं, किं द्वारपालाविमावाहोस्विद्देवताविशेषः कश्चित्, उत द्वारशाखोपशो भारूपकमात्रमेवेदमिति विमर्शपुरःसरमद्भुतमणिपुत्रकालोकन कुतूहलेन व्यासजितात्मनस्तस्य भगवानुष्णरोचिरस्तं जगाम । अस्तमिते च देवे मयूखमालिनि पतिविलयशोकात्कान्तयेव पूर्वया दिशा सुदूरमास्फाल्य भग्नाञ्जनकूपिकोच्छलिता कज्जलरजोराजिरिवोद्यमहीधरादुल्ललास गरीयसी छटा तिमिरस्य । पश्चिमया तु झटित्युन्मथ्य भाजनमपास्तस्य प्रसाधनालक्तकरसस्य विलुठितः प्रवाह इवास्तगिरिशृङ्गसद्मन्याविरास सन्ध्यानुबन्धी सुबन्धुरो रागः । सहसा नभः श्रियाप्याच्छोट्य कण्ठतो निरस्तानि त्रुटितवरहारदण्डाद्विगलितानि मुक्ताफलानीव प्रविरलसन्निवेशमदृश्यन्त नक्षत्राणि । अथ यथागतमागत्य मिलितेषु सहचारिष्वसावुत्थाय गत्वा च पुष्करिण्यामवश्यकरणीयं कर्म सायन्तनमकार्षीत् । आयतने च सन्ध्याप्रदीपदानाय निर्जनायामरण्यभूमौ कुतश्चिद्दावमयमन्यं वा वह्निमन्विष्य समानेतुमनुचरान् प्रेषितवान् । स्वयं पुनः प्रविश्य घनतिमिरदुरालोकं तदेव पटतल्पाच्छादितमुपरिविन्यस्त पुस्तकं मत्तवारणकमध्यासितः प्रदीपचिन्तया तस्थौ । अत्रान्तरे च झगित्येव तयोर्द्वषत्पुत्रयोरन्तराले गरुडमणिशलाकेव तिमिरसर्पमुत्सारयन्ती सुवृत्तसरलाकृतिरतैलवर्त्तिपरिकरा निराश्रयवती ज्वलन्ती शिखेव परमुल्ललास दीपस्य । तदीयपृथुप्रभासंपर्कसमकालमेव च द्वावपि तौ तां तथा शिलामयीं मूर्त्तिमपहाय दिव्यशरीरवन्तावचिन्त्येन तेजसा प्रज्ज्वलन्तौ वहन्तौ च यज्ञोपवीतमतिप्रसन्नरम्याकृती द्विजन्मानौ भूत्वा देवीं प्रणेमतुश्चक्रतुरस्तोकया च भक्त्या महाकविप्रणीतेन परिणतार्थशालिना वाचां गुम्फेन सुललितं स्तोत्रम् | 1
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy