SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ उदयसुन्दरी कथा। स्वैरगोष्ठीविभूतिष्वन्तर एव रत्नविक्रयवता वणिकपुत्रेणाऽऽनीय दर्शितं मुक्ताफलप्रकरमालोक्य सहसैव मणितत्वविदां नरेन्द्रः प्रस्तुतार्थदलशालिनीमार्या पपाठ। एकैकशः प्रकीर्णैर्मुक्तामणिभिः किमेभिरेभिस्तु । यं सृजसि हन्त हारं तस्यान्यः कोऽपि परिभोगः ॥ श्रुत्वा च तयाऽऽर्यया झगित्येवासौ वासितात्मा कविश्चिन्तयामास मौनमवतिष्ठमानो मुहूर्तमुचितक्रमेण च विसर्जितो भूभुजा मन्दिरमाजगाम विकल्पयामास च । ननु विविधवैदग्ध्यवता पार्थिवेनेत्थमनया स्वाभिप्रायकल्पितयार्यया केवलानि विफलानि मुक्ताफलानीति तैरेव सूत्रिताभोगवतो हारस्य गौरवमारोपयन्त्या वणिक्पुत्रोपदेशव्याजेन सम्यगुपदिष्टमिह ममैव जाने । यतः मुक्तकवृत्तैः कविता कैव किलाऽसौ विना प्रबन्धेन । ताराभिने विराजति शून्या चन्द्रेण गगनश्रीः॥ तत्साधु संवृत्तमनेन वत्सराजपठितार्यावधारणेन मे योगाञ्जनेनेव मोहतिमिरावृतेयमुद्घाटिता मानसी दृष्टिः शब्देनेव निद्रान्तः प्रबोधिता बुद्धिरुदकपातेनेव मूर्च्छितश्चेतना लम्भितो विवेकश्च । ततश्च किमहमित्थमनेननैकप्रकीर्णवृत्तकवितामात्रकेण कृतार्थः प्रमादी तिष्ठामि । करोमिस्वशक्तिविस्तरपरीक्षणं विना कुतूहलेन भूरिणा च कीर्तेरभिलाषेण साद्भुतापूर्वसंविधानकमनेकरसानुबन्धपरं प्रबन्धम्। प्रक्रमे तु रमणीयं न नाम केवलं गद्यं नापि केवलं पद्यमुभयानुबन्धिनी चम्पूरेव श्रेयसी, यस्मादन्यैव रत्नैर्विपश्चितस्य शोभा कनकभूषणस्य, अन्यदेव पाटलामिश्रितस्य सौरभं विचकिलगुलुञ्छस्य, अन्य एव वंशध्वनिगर्भितस्य मनोहारिमा गीतस्य, अन्यदेव कपूरमिलितस्य शैत्यं मलयजद्रवस्य, अन्यैव च हृद्यता पद्यानुषङ्गिणो गद्यस्येति चेतसि विचिन्त्य चम्पूमेव कथां कर्तुमुपजनितनिश्चयस्तद्दिनमतिवायाञ्चक्रे । द्वितीयेऽहन्युत्थाय कृताग्रहमव्ययमनसः कवयः क्षमन्ते काव्यकल्पनास्वित्युचितमेकान्तवसतेरहेतुं व्यासङ्गानां निमित्तमात्मनः प्रसत्तेरबाधकं मनोऽवधानस्य निजं कर्मान्तारामपरिकरास्पदं ग्राममयासीत् । तत्र स्थित्वा निरतिशयमनवद्येन चेतसा विश्रुतोदात्तनायकवती कथां कर्तुमारेभे निर्माणयामास च कतिपयैरहोभिः अनन्तरमन्यस्मिन्नहनि निर्वर्तितविधेयःप्रातरेव तं प्रबन्धपुस्तकमादाय निर्गतस्ततो ग्रामात् प्रतोषसत्वरमुदश्चितक्रमेण समागच्छन्नेकत्र गिरिपरिसरारण्यदुस्तरोद्देशे दक्षिणेन मार्गाच्चान्द्रमसं ज्योत्स्नापु
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy