SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ सोडूलविरचिता ससंभ्रमं चोत्थाय तल्पतलात् समयसमुचितोपजनितेन प्रश्रयेण दर्शितादरस्तामवादीत् । कथय पुण्यदर्शने ! का नाम भवती, कुतः, किमर्थमज्ञातस्त्रीजनविरुद्ध मेकपुरुषाध्यासितमेतदागताऽसि रहःस्थानमिति प्रोक्ता नृपेण सा प्रतोषशालिना स्मितेन सुधाशीतलेन चक्षुषा चाल्हादयन्ती प्रत्युवाच । भोः श्रीमतामीश ! जानासि यामिह वशीकर्तुममी समन्ताद्राजानः प्रसरद्समाशुपाटितानल्पनरकरितुरङ्गमाश्च कुङ्कमविपश्चितं विद्याचक्रमिव समरमासूत्रयन्ति, यस्य कृते ब्रह्माण्डविवरसञ्चारी वीरलोकः कल्पमिव दर्शितफलं कृपाणमावहति, या खलु निकामवत्सलतया पशुजात्यापि कामधेन्वा स्तनान्तर्निवेश्य परिपालिता, विचेतनेनापि कल्पद्रुमेण स्कन्धमधिरोप्य संवाहिता, दृषदापि चिन्तामणिना हृदये विन्यस्य धृता, किं बहुना, यया विरहितेयमित्थं प्रसरमागतापि त्रिलोकीलता मुहूत्र्त्तेनैव शोकमायाति, साऽहं सलिलसोदरा महोदधेरात्मजा लक्ष्मीः प्रसाधिताशेषदिङ्मुखस्य वशीभूता तवैव मण्डलाग्रे वसामि । त्वया च राज्यचिन्तकमपश्यता निवेशितेण देवतासु चिन्ताभरेणाद्य सूचिता विभावयन्तीव प्रयोजनमात्मनोऽपि सपदि प्रत्यक्षीभूय प्रस्तुतोपदेशदानार्थमागता । तदेतदुच्यसे भूपालतिलक ! मत्पालनाय किमित्यन्यमन्यत्र पुरुषपुङ्गवं गवेषयसि । श्रूयताम् । यदा किल सकलोऽपि सशेषमन्दरोपकरणः स्वर्गौकसां जनः सिन्धुनाथमथनव्यापारमारभत तदाऽहं शशधरसुरभिकौस्तुभादिवस्तून्मेषक्रमेण निर्गत्य झगिति दृङ्मार्गमागताऽपि कथञ्चिन्मन्दपरिभ्रमोद्भूतदुस्तरावर्तसन्निवेशेन पुनरतिगभीरे पयसि पाथोनिधेरमज्जम् । विघटिताध्यवसायविधुरेण च विषण्णेन सर्वतोऽपि शतमखप्रमुखेण विबुधवर्गेण मदर्थमविलम्बसहमुपायमापृष्टो बृहस्पतिरुवाच । नियतमेकोऽस्ति श्रूयतामुपायः । प्रायशो विदित एव भवतामतिप्रसिद्धः कायस्थो नाम गणः श्रीकण्ठसन्निधावास्ते । स चाष्टमूभगवतो जलमयीं मूर्तिमधिष्ठितस्यासन्नसहचरत्वेन काये स्थितत्वात्कायस्थ इति जलैरनाहतशक्तेः प्रणयास्पदमम्बुधेरासीत् । एवं च तेन कृत्वा निकामविषमार्णवोदरकुटीर कोणं गताऽप्यसौ हठादानीयत इत्यमरमन्त्रिणा प्रोक्ते त्वरितमाहूय प्रवर्तितः सोऽत्यर्थमर्थनया सुरसमूहस्य झटिति तत्रान्तर्दत्तझम्पो मां मन्दरपरिक्षोभितैः पयोभिरितस्ततोऽन्तर्भ्राम्यमाणामादाय निर्जगाम समर्पयामास च दिवौकसाम् । इदानीं तु त्रिदशलोकोपरुडस्य भगवतो भवस्यादेशादुर्वी पतिराज्यवर्त्तिनीं मामनुपालयितुमवतीर्णो मर्त्यलोकं, स्थास्यति च वंशावतारं यावदत्रैव 1 स खल्वेष तस्यावतारस्तावको भ्राता कलादित्यस्तदङ्ग ! १०
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy