SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ उदयसुन्दरी कथा । तथाविधे च व्यतिकरे तत्तादृशमचिन्त्यमप्रतिविधेयमपूर्वमिव दुर्गग्रहोपक्रमस्वरूपमुपलभ्य बलवता विगृहीतस्य तदनुप्रवेशकारित्वमपि नीतौ निर्णीतमस्तीति नयविचक्षणः क्षणेनैव सर्वार्पणपुरःसरोधर्मपालः प्रतिपद्य सेवामुपनतो बभूव । कलादित्यस्तु तं समर्पितोपचारसर्वस्वमेकाग्रमग्रे विधाय दुर्धरासिपत्रव्यापारणपरिश्रमार्णसा मिलितैः समरपांसुभिः कर्दमिलेन वपुषा पातालपङ्कादुत्थितो महावराह इव समुद्धृत्य मेदिनीमागतो द्वार एव भूपृष्ठसङ्घटितकिरीटकोटिना मस्तकेन कृतप्रणामः सरभसमाहूय समालिङ्गितोऽग्रजेन सविनयमुपाविशत् । धर्मपालोऽपि देव ! स एष धर्मपालः प्रणमतीति विज्ञाप्यमानः प्रतीहारेण चरणयोः पपात । प्रणामविनते च तस्मिन्नुपकण्ठवर्ती सुललितो नाम प्रधानो बन्दिनामुचितमवसरे पपाठ । देव! त्वत्पदपीठमेचकमणिश्यामांशुमालामयं __ ये सन्नाहमलयलोहघटितं गृह्णन्ति नत्वा नराः। तेषामत्र खलु क्षितीन्द्रतिलक! त्रैलोक्यचूडामणे! स्वामिन्न प्रभवत्यसौ विजयिनी कालस्य दण्डाहतिः ॥ अथ पार्थिवप्रवरस्तेन तस्य स्तुतिपदाविष्कृतकृपार्थनावाक्येन सुदूरमार्दीकृतस्वान्तः सपदि सन्दर्शितानल्पप्रसादमुत्खातप्रतिरोपणेन पुनस्तं तत्रैव स्वराज्ये निवेश्य प्रसाधिताशेषदिक्चक्रवालोपार्जितां जयश्रियमादाय निजामाजगाम राजधानीम् । आगतश्च तत्र क्रमेण निवर्त्तितासु सर्वतः सर्वदिग्विजयसिद्धिसंवर्धिताडम्बरवतीषु महोत्सवप्रक्रियासु, प्रकामशुक्लैः पलितैरिव यशोभिः शोभितयाऽतिवृद्धया राज्यश्रियाऽधिष्ठिते प्रतिष्ठिते साम्राज्यशालिनि सिंहासने, समन्तादुच्छन्नच्छत्रतया प्रकटीभवन्तमेकस्वामिनि जगति द्युमण्डलस्वामिनं तिरोधातुमिव प्रसारिते सकलभुवनावरणविस्तारवत्येकातपत्रे, प्रतिदिवसमुल्लुण्टितारितरुणीनेत्रनिर्मुक्तैरञ्जनमलीमसैरश्रुभिर्लिप्तं क्षालयितुमिवात्मानमम्भोधिमनुप्राप्ते प्रतापे, विलसति कक्षीकृताशेषभूवलयभारादिव राजचक्रेण शिरोधिरुह्यमानवशासने, नियूंढतीव्रवीरव्रतः कदाचिवसरे निशायाः शयनसद्मन्यसमकोमलतल्पमध्यासितो दुरधिगम्यमग्रेतनं कृत्यजातमासूत्रयन्निराकुलयितुं चित्तमदत्तावकाशः प्रेयसीप्रवेशस्याप्येकाकी सम्भ्रमेण चिन्तयितुमारेभे। नन्विदमनेन चतुरम्भोधिरोधोवरुडविश्वम्भराभोगेन प्रभूतपथागतेन सम्पदां वृन्देन द्वारप्रविष्टेन च भूपालमण्डलीपरिग्रहेण परमं विस्तार
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy